SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ छाया (हे) चातक, 'पिबामि पिवामि' (पक्षे, 'प्रियः प्रियः') (इति) भणित्वा, हताश, कियद् रोदिषि । तब जले, मम पुनः बल्लभे, द्वयोः अपि आशा न पूरिता ॥ अनुवाद (हे) पपीहे, 'पीउ पीउ' (ऐसा) बोलकर (तु) कितना रोता है ! हताश, तुम्हारी जल विषयक तथा मेरी प्रियतम विषयक (यों) दोनों की आशा पूरी नहीं हुई। वृत्ति आत्मनेपदे । आत्मनेपद में :उदा० (२) बप्पीहा, काइँ वोल्लिऍण निग्धिण वार-इ-वार । सायरि भरिअइ विमल-जलि लहहि न एक्क-इ धार ॥ शब्दार्थ बप्पीहा--(हे) चातक । काइँ-किम् । बोल्लिऍण (दे.)-ब्रूतेन । निग्घिण-निवृण । वार-इ-वार-वारंगरम् । सायरि-सागरे । भरिअइ-भरिते । बिमलजलि-विमल-जलेन । लहहि-लभसे । न-न । एक्क-इ-एकाम् अपि । धार-धाराम् ॥ छाया (हे) चातक, (हे) निवृण, वारंवारम् ब्रूतेन किम् । विमल-जलेन भृते (अपि) सागरे, (स्वम् ) एकाम् अपि धाराम् न लभसे ॥ अनुवाद (हे) पपीहे, निर्लज्ज, बार-बार बोलने से क्या लाभ ? समुद्र निर्मल जल से भरा होने के बावजुद तुम्हें एक भी धार मिलनेवाली नहीं है । सप्तभ्याम् । विध्यर्थ में :उदा० (३) आऍहि जन्महि, अण्णहि वि गोरि सु दिज्जहि कंतु । गय-मत्तहँ चत्तंकुसहँ जो अभिडइ हसंतु ॥ शब्दार्थ आऍहि-अस्मिन् । जम्नहि-जन्मनि । अण्णहि -अन्यस्मिन् । वि अपि । गोरि-हे) गौरि । सु-तम् । दिज्जहि-दद्याः । कन्तु-कान्तम् । गय-मत्तहँ-मत्त-गजानाम् । चत्तंकुसहँ-त्यक्ताङ्कुशानाम् । जो-यः । अभिडइ (दे.)-संगच्छते । हसंतु-हसन् ।। छाया (हे) गौरि, अस्मिन् जन्मनि अन्यस्मिन् अपि, तम् कान्तम् दयाः, यः स्यक्ताङ्कुशानाम् मत्त-गजानाम् हसन् संगच्छते ।। वृत्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001465
Book TitleApbhramsa Vyakarana Hindi
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages262
LanguageApbhramsa, Sanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy