________________
चतुर्थोऽङ्क]
[१3८ तद्यावत्पुनः शृणोमि तावदितस्त्वरिततरमपसर्पामि (इति पुनः कर्णी पिधाय त्वरिततरं पुरप्रवेशं नाटयति । पुरोऽवलोक्य साशङ्क) कथमयमभयकुमारः कीनाशेन समं किमप्यस्मिन् शून्यायतने मंत्रयति? । क्रूरग्रहाविवेतावषडक्षीणं यथाभिमन्त्रयतः । तन्मन्ये नहि कुशलं मच्चिन्तितकार्यसंसिद्धेः ॥११॥ श्रूयते चैतत् । यथा, पौरेरुद्वेजितेन राज्ञाऽऽदिष्टोऽस्ति अभयश्चौरनिग्रहे। प्रतिज्ञातमस्ति चानेन । तद्यद्यनागतमेवायतिचिन्ता विधीयते तत्समीचीनं भवति तद्यावदेतावत्र स्तस्तावदहं शालिग्रामे गत्वा दुर्गचण्डं संकेतयामि । (इति निष्क्रान्तः ।) (यथासमीहितं कार्यमाधाय ततः प्रविशति यथानिर्दिष्टोऽभयकुमारः
कीनाशश्च ।) अभयकुमार:- ततश्चतुरङ्गामपि चमूं प्रगुणीकृत्य मोक्तव्या त्वया पुराबहिः । कीनाश:- ततस्ततः ? । अभयः- यदान्तर्विशेत्तस्करस्तदा चदुर्दिक्षु पत्तनं बहिर्वेष्टयः । कीनाश:- ततः किं विधेयम् ? । अभयः- ततोऽन्तःप्रविष्टस्त्वत्पुंभिस्त्रासितो विधुदुत्क्षिप्तकिरणेन वप्रमुल्लङ्घयन्
स्वयमेव पतिष्यति कुरङ्ग इव वागुरायां बहिःसैन्ये । कीनाश:- (सशिरःकम्पं) अहह ! दीर्घदर्शित्वममात्यस्य । ततस्ततः ? । अभयः- ततः प्रतिभूभ्यामिव निवपादाभ्यामानीतो ग्राह्यः स दस्युपांशुर्नस्ते
पदातिभिः(?) । कीनाश:- (सहर्ष) निश्चितं धृत एव भवद्धटितदुर्घटकूटघट्टितः स दस्युपशुः ।
अहो ! महबुद्धिकौशलममात्यस्य । यदि वा किमत्रोच्यते ?, कार्यसिद्धिविनार्थेन विनास्त्रैविषतां वधः । अचिन्त्यमहिमा कोऽपि प्रपञ्चो धीमतामहो ! ॥१२॥
Jain Education International
For Private & Personal Use Only.
www.jainelibrary.org