SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १३०] धन: श्रेष्ठी राजा - राजा - सिंहल :- (सानुनयं) देव ! किमेवमेतैर्वाक्यैरिष्टतातिर्देवस्वान्तं नितान्तं दुःखोपद्रुतं करोति । यतोऽनेकशः पुरारक्षैरहर्निशं सबाह्याभ्यन्तरं पुरं रक्ष्यते । राजा [ प्रबुद्ध रौहिणेय नाटक प्रबन्धः अथ किम् ? | किञ्च देव ! केषांचिद्धनानि, केषाञ्चिदश्वाः, केषांचिद्वनिताः, केषाञ्चिदपत्या..... ( नि । एवं ) सर्वमप्यहर्निशमपह्रियते । तत्कियद्विज्ञप्यते ? । - निर्नाथं क्षितिमण्डलं मुकुलितं क्षात्रं महः पौर्वजी न्यायप्रौढिरपह्नुता तदखिलं सत्त्वं गतं दूरतः । दौर्जन्यं तदतः परं प्रकटितं सौजन्यमस्तं यतो जज्ञे मय्यनुशासति प्रतिपथं दूरापदामास्पदम् ॥२५॥ (विचिन्त्य) अरे ! शीघ्रमाकारय तं दुरात्मानमारक्षकम् । कुन्तल:- एष शीघ्रमाकारयामि । ( इति निष्क्रान्तः । ) राजा (सेयं) अरे! यद्यसौ पुरप्रयत्नपारतन्त्र्यं नावहति तत्कथमीदृगवस्थां प्राप्नुवन्ति पौराः ? । ( सिंहलः सवैलक्ष्यं तूष्णीमास्ते ।) अजननिर्वरं तस्य जातस्याजननिर्वरम् । प्राणप्रिया प्रजा यस्य पश्यतः पीड्यते परैः ॥२६॥ ( पुन: क्षणं विमृश्य सशिरःकम्पं ) निर्नष्टं सह पौरसौख्यनिवहैर्मत्पौरुषं निष्ठिता सत्कीर्तिः : सममाज्ञयाथ विगताः सर्वे गुणाः शर्मणा । कौलीनेन समं परं प्रसरिताः सर्वत्र दुर्नीतयः शश्वद्दुःखभरेण सार्धमधुना सोऽहं पुनः प्राणिमि ॥२७॥ भवतु तावत्, आगच्छतु पुराध्यक्षः । Jain Education International (ततः प्रविशति कीनाशः कुन्तलश्च ।) For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy