________________
राजा
तृतीयोऽङ्कः]
[१२८ कुन्तल:- श्रेष्ठिन् ! परदुःखसंक्रान्तिदर्पणः कोऽपि देवस्य मानसोत्साहः ।
कतिपये चैवंरूपाः पुमांसः? । यतःशूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः स्मेरश्रीपतयो निरस्तधनदास्तेऽपि क्षितौ लक्षशः । किन्त्वाकर्ण्य निरीक्ष्य चान्यमनुजं दुःखादितं यन्मनस्ताद्रूप्यं प्रतिपद्यते कलियुगे ते पञ्चषाः पौ( पूरुषाः ॥२२॥ तद्विज्ञप्यतां निर्विवादं लब्धजयवादानां देवपादानां पुरः ।
श्रेष्ठिन् ! यदि न सत्यमावेदयसि तदस्माकं शपथैः प्राप्तोऽसि । श्रेष्ठी
देव ! निःसंख्यद्रविणोच्चवृक्षनिचयै रोचिष्णुरुच्चैर्मुहुः सानन्दैस्तव दृष्टिदानसलिलैराढ्यम्भविष्णुर्भृशम् । उद्वाहादिमहःप्रसूनसुभगो भोगप्ररोहत्फलो
दग्धश्चौरहिमेन पौरमलयो निन्द्यां दशां लम्भितः ॥२३॥ राजा
कथमैकागारिकः कश्चिद्भवद्विभूतिमुपद्रवति ? । श्रेष्ठी- एकः कश्चिदकान्दिशीकहृदयः क्रूरः समीरोमिवत्
सर्वत्रास्खलितः स्वके गृह इव स्वैरं पुरे बम्भ्रमन् । वामाक्षीविणानि निष्कनिचयान् सल्लक्षणानङ्गजा
नश्रान्तं समवर्तिवद्वयपहरत्यागःकरस्तस्करः ॥२४॥ राजा
कि मानुषानप्यपहरति ? । देव ! तस्करापसदस्य किमेकं विज्ञपयामि ? । स तस्करोऽद्य रात्रौ मत्पुत्रपाणिपीडनोत्सवे प्रवृद्धरसानुबन्धे मदृहिणीकपटनेपथ्येन
नवपरिणीतसुतमपहृतवान् । राजा- (सक्रोध) पश्यताहो ! तस्य दाण्डपाशिकस्य पुररक्षालस्यम् । श्रेष्ठी- देव ! अन्यच्च मधुपर्वणि धनसार्थवाहदुहिता क्रीडन्ती वनादपहता । राजा- (धनं प्रति) सार्थपते ! कथं भवदुहिता चौरेणापहृता ? ।
श्रेष्ठी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org