________________
राजा
राजा
तृतीयोऽङ्क]
[१२७ (ततः प्रविशन्ति सिंहल (कुन्तल) निदिश्यमानमार्गाः कृतोष्णीका
विहितयथोचितनेपथ्याः करकमलोल्लसदसमोपायना वणिजः ।) कुन्तलः- (सविनयं) देव ! अयं सुभद्रश्रेष्ठी, अयं तु धनसार्थवाहः, एते च
सुधनादयो देवपादान् प्रणमन्ति । (ससंभ्रमं) अरे राङ्गुल ! आसनान्युपनय ।
(प्रविश्योभयकक्षकृतासनः) रावलः- (क) एदाई आसणाई (इति यथाक्रममासनान्युपनयति ।)
(वणिजो ढौकितोपायना राजानां प्रणम्य यथाक्रममुपविशन्ति ।) (वणिजां प्रति सप्रश्रयं) तैस्तैः पुण्यैः समुदितमितः श्रीविलासैः प्रविष्टं सत्कल्याणैर्विलसितमहो ! सद्गुणैः सन्निकृष्टम् । स्निग्धप्रीतिप्रभृतहृदयैः पूर्वजैश्चाद्य दृष्टं
यन्मत्पर्षत्क्षितितलमलञ्चक्रिरे श्रेष्ठिमुख्याः ॥१४॥ श्रेष्ठी- अहो ! देवस्य सर्वजनीनः कोऽपि वाक्यविन्यासः । बन्दी- (वणिजः प्रति)
तत्पुण्यं प्रकटं स्थितं स भवतामद्य प्रसन्नो विधिः सा गौः कामदुघाऽनघा गृहमगात्तुष्टः स कल्पद्रुमः । चिन्तारत्नमहर्निशं करगतं स्थैर्यं गतास्ताः श्रियो
दृष्टा यूयममन्दसंम[दाजुषा देवेन यच्चक्षुषा ॥१५॥ श्रेष्ठी- देव ! एवमेतत्, यथा बन्दिराजो व्याजहार । वाञ्छाम उल्बणतमां न स्मां न भोगान्
शीतांशुरश्मिरुचिरं न चिरं यशश्च । व्यालुप्तसर्वविभवा अपि धारयाम
चेज्जीवितं किमियता नरनाथ! नाप्तम् ? ॥१६॥
(क) एतानि आसनानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org