SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १२६] सिंहल:- देव ! तत्रार्थे प्राभवप्रतापप्राकाम्यं प्रगल्भते । युष्मत्प्रतापदहनेन विलापितासु राजा 1 कुन्तल:सिंहल : [ प्रबुद्ध रौहिणेय नाटक प्रबन्धः कुन्तल:- आदेश: प्रमाणम् । (इत्यभिधाय निष्क्रम्य प्रविशति ।) राजा- अरे ! ज्ञातः किंनिमित्तोऽयं कलकल: ? । कुन्तल:- देव ! समस्तपुरवणिजो गृहीतोपायना देवपादान् दिदृक्षव: प्रतीहारवसुन्धरायां रुद्धाः सन्ति । राजा राजा त्वरितं प्रवेशय । कुन्तलः- देव ! के के कियन्तः प्रवेश्यन्ताम् ? | राजा ( सभ्रूक्षेपं) अरे ! कियन्तः किम् ? | 'बन्दी सत्पत्रवल्लिषु विरोधिवधूमुखानि । निःश्वासधूमनिचयैः प्रतिबिम्बलग्नै गण्डेषु नव्यकृतपत्रलतानि भान्ति ॥ १२ ॥ [(नेपथ्ये कलकल:)] ( ससंभ्रमं क्षणं कर्णं दत्त्वा सिंहलं (कुन्तलं) प्रति) अरे ! द्वारि कः कलकलायते ?, गत्वा जानीहि । (सभयं) देव ! बहवः सन्ति । ( साक्षेपं) कुन्तल ! किमत्र प्रष्टव्यम् ?, ये केचन द्वित्रा वा बहवः सन्ति ते प्रवेश्यन्ताम् । ( विमृश्य सिंहलं प्रति ) निश्चितं केनापि पराभूता भविष्यन्त्यतः सर्वेऽपि प्रविशन्तु वराकाः । (कुन्तलो निष्क्रान्तः 1) ( सहर्ष) अहो ! देवस्य निरतिशयः कोऽपि [ प्रजा ] स्वनुरागः । यतः Jain Education International वर्षत्याम्रेषु यथा तथैव कुवलीस्नुहीकरीरेषु । धाराधरस्य पश्यत साम्यगुणः कश्चिदतिविश्वः ॥ १३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy