________________
तृतीयोऽङ्कः]
[ १२३ (स्वजनान् प्रति) भवद्भिर्न काचिच्चिन्ता कार्या । तद् व्रजथ यूयं स्वस्थानम् । (पुरुषान् प्रति) अरे ! नयतैनां वामनिकामुत्पाट्य गृहम् । रत्नाङ्गद ! प्रातस्त्वया महाजनमेलापकः कार्य : । वयमपि स्वगृहं प्रविशामः ।
(इति निष्क्रान्ताः सर्वे ।) ॥ द्वितीयोऽङ्कः समाप्तः ॥
॥ अथ तृतीयोऽङ्कः ॥
(ततः प्रविशति रत्नाङ्गदः ।) रत्नाङ्गदः- (पूर्वाशासम्मुखमवलोक्य) कथमयमुदयाचलचूलामालम्बते भगवान्
गभस्तिमाली ? । तथाहिकिं सिन्दूरलवाः पतन्ति वियतः ? किं वा कुसुम्भोत्कराः ? किं किङ्केलितरोर्दलानि ? सरलाः किं वा प्रवालाङ्कराः । किं वा शोणसरोजरेणुकणिकाः ? किं कुङ्कमाम्भश्छटाः ? प्राचीमञ्चति भास्वति प्रतिदिशं स्निह्यन्त्यहो ! रश्मयः ॥१॥ स्थाले स्मेरसरोरुहे हिमकणान् शुभ्रानिधायाक्षतांस्तद्रेणुं मलयोद्भवं मधुकरान् दूर्वाप्रवालावलीः । हंसी सद्दधिकेसरोत्करमपि प्रेङ्खच्छिखा दीपिकाः सज्जाऽभून्नलिनी वे रचयितुं प्रातस्त्यमारात्रिकम् ॥२॥ भवतु तावद्, यथादिष्टमनुतिष्ठामि । (इति परिक्रामति । पुरो विलोक्य सहर्ष) कथमयमस्मन्मित्रं ललिताङ्गः परापतति ? ।
(ततः प्रविशति ललिताङ्गः ।) ललिताङ्गः- (सखेदं)
Jain Education International
For Private &Personal Use Only .
www.jainelibrary.org