SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १२०] [ प्रबुद्ध रौहिणेय नाटक प्रबन्धः वामनिका- (ग) अहं पीडाए मुच्छिदा तदो न जाणामि ।। श्रेष्ठी- हा वत्स ! हा विनयमण्डन ! हा कुलीन !* तिलक[हा कुलतिलक] ! क्वगतोऽसि । देहि मे प्रतिवचनम् । (इति सहसा मूर्च्छति ।) मनोरमा- (घ) हां वत्स ! हा सिरीसकुसुमसोमाल ! हा नियसरीर सुंदेरिमसमुज्जासियसपरसुंदेर ! कधि गदो ? । देहि मे नियवयणं । दुदंसणं मंदभाइणीए । (इत्युच्चैःस्वरं रोदिति ।) रत्नाङ्गदः- (ससंभ्रमं) अरे ! शीघ्रं चन्दनैरभिषिञ्चत । कदलीपत्रैर्वीजयत । (सर्वेऽपि यथादिष्टमनुतिष्ठन्ति ।) श्रेष्ठी- (चेतनामास्थाय सदैन्यं) हा विधे ! भग्नोऽस्मन्मनोरथः पुत्रापहार महादम्भोलिदण्डघातेन । हा वत्स ! क्व पुनस्त्वामवलोकयिष्ये ? | मत्पुण्यद्रुमनव्यपल्लवलसलक्ष्मीलताकुड्मल ! प्रत्यग्रप्रभवन्मनोरथवनव्यासेचनाम्भोधर ! ।। वंशव्योमविकाशनाम्बरमणे ! गेहैकचिन्तामणे ! हा वत्स! कगतोऽसि? दर्शय निजं वनं वराकस्य मे ॥१३॥ __ (इत्युच्चैःस्वरं सर्वे रुदन्ति । पुनः) श्रेष्ठी- (सदैन्यं) भग्नाः सर्वमनोरथा धनकथा जज्ञे वृथा सर्वथा शश्वदुःखमसंख्यमुन्नतिमगात्सौख्यानि दूरं ययुः । शोभाचारुमुखेन्दुदर्शनसुधाधाराभिरासिञ्च मां यावनैव भवद्वियोगदहने प्राणाः प्रयान्ति क्षणात् ॥१४॥ (ग) अहं पीडया मूछिता ततो न जानामि । (घ) हा वत्स ! हा शिरीषकुसुमसुकुमार ! हा निजशरीरसौन्दर्यसमुज्जासितस्वपरसौन्दर्य ! कुत्र गतः ? । देहि मे निजवचनम् । दुर्दर्शनं मन्दभागिन्यां । ★ अत्र कियाँश्चित्पाठस्त्रुटितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy