SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः] [११५ शबर:- (पुनः सानुनयमिव) (क) कधं तुमं मए एगेणावि लुसिता ? ता न पुनो कलिस्सं । आगच्छ दो वि समगं नच्चम्ह । पच्छा पभूदे अत्थलाभे तुमए अद्धंगगयाए विलसिस्सामि । वामनिका- (सविचिकित्सं) (ख) हा हा दुट्ट ! कुडयकडुय ! कूडबडुय ! ममं भज्जं वंछेसि ? अरे ! बहेडगस्स नागवल्लीए इव खरखीरीए इव कायकोइलाए इव केरिसाए तुज्झ मज्झ संगमो जोग्गो ? । ता निष्फट्ट ! निफिड सिग्धं दिट्ठिपहाओ । (इति थूत्करोति ।) रत्नाङ्गदः- (अक्षिसंकोचं कुर्वन् सरोषमिव) अरे ! एषा वराकी तावत्त्वया उच्चाटितुमारब्धा । तत्क्षणं दूरीभूय तिष्ठ यथेयं यथेष्टं नृत्यति । शबरः (ग) लयनंगय ! एशे तुशिनीए चिट्ठह । (इति वस्त्रं प्रक्षिप्य मुखे समीपप्रदेशमनुसरति ।) रत्नाङ्गदः- वामनिके ! यथारुचितं नृत्यताम् । वामनिका- (वक्रोष्ठिकां कृत्वा) (घ)ता कथं तूरं विणा नच्चिस्सं ? । रत्नाङ्गदः- (गन्धर्वकान्प्रति) अरे ! किं न पश्यत यूयं नृत्तप्रवृत्तां वामनिकां? यत्तूर्यं न वादयत । तद्वाद्यतां तूर्यम् । (गन्धर्वकास्तथा कुर्वन्ति ।) (वामनिका हस्तावुत्क्षिप्य नृत्यति ।) (शबरस्तत्पश्चाद्भूत्वा तन्मस्तकोपरि च्छत्राकारी करौ कृत्वा मुखं दन्तांश्च वक्रीकुर्वन् कटीं नर्तयति ।) (क) कथं त्वं मया एकेनापि रुषिता ? तत्र पुनः करिष्ये । आगच्छ द्वावपि समं नृत्यावः । पश्चात्प्रभूतेऽर्थलाभे त्वया अर्धाङ्गगतया विलसिष्यामि । (ख) हा हा दुष्ट ! कुटजकटुक ! कूटबटुक ! मां भार्यां वाञ्छसि ?। अरे ! बिभीतकस्य नागवल्लयेव खरक्षीरिकयेव काककोकिलयेव कीदृश्या तव मम संगमो योग्यः ? । तनिर्लज्ज ! निर्धेश्य शीघ्रं दृष्टिपथात् । (ग) रत्नाङ्गद ! एष तूष्णीकस्तिष्ठानि । (घ) तावत्कथं तूरं विना नतिष्यामि ? । Jain Education International For Private & Personal Use Only : www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy