SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः] [११३ (नेपथ्ये) (क) अहं नागमिस्सं । गच्छ तुमं । श्रेष्ठी- रत्नाङ्गद ! कोऽयम् ? । रत्नाङ्गदः- स्वामिन् ! वामनिकाऽत्रानीयते । श्रेष्ठी- किमर्थम् ? । रत्नाङ्गदः- नृजलमृते पुरीषस्य नान्यद् द्वितीयम् । अस्य नर्तकस्य वामनिकैव संयुज्यते । (ततः प्रविशति पुरुषेण सानुनयं बाह्वोः समाकृष्यमाणा वामनिका ।) वामनिका- (सरोष) (ख) अहं न नच्चिस्सं न नच्चिस्सं । पुरुषः- रत्नाङ्गद ! एषा समानीता ।। रत्नाङ्गदः- (सकौतुकं तामुपसर्म्य) वामनिके ! एष त्वदीयोत्सवस्तत्कि न नृत्यते ? । (इति तां बलात्कारेण रङ्गमध्ये प्रवेश्य स्वस्थान मुपसर्पति ।) वामनिका- (ग) नच्चदु जो को वि नच्चदि । अहं उण न नच्चिस्सं । जदो न इत्थ सगुणमणुस्साण मग्गो । शबर:- (सक्रोधवक्रदष्ट्या विलोक्य सेय॑)* [वामनिका-] (घ) जत्थ एदारिसा स(सु)रूवा नच्चकलाकुसला तत्थ किमम्हारिसाणं नच्चिदुं जुत्तं ? । (क) अहं नागमिष्यामि । गच्छ त्वम् । (ख) अहं न नतिष्यामि न नर्तिष्यामि । (ग) नृत्यतु यः कोऽपि नृत्यति । अहं पुनर्न नतिष्यामि । यतो नात्र सगुणमनुष्याणां मार्गः । * अत्र कियांश्चित्पाठस्त्रुटितः । (घ) यत्रतादशाः सुरूपा नृत्यकलाकुशलास्तत्र किमस्मादृशां नर्तितुं युक्तम् ? । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy