________________
द्वितीयोऽङ्कः ]
॥ अथ द्वितीयोऽङ्कः ॥
(ततः प्रविशति पर्वतकः शबरच । )
पर्वतकः- ततस्तत: ? ।
शबर: (क) ततो लोहिनेयेन सुलसुंदली णं पि लूवलावण्णसंपत्ति किदा
नियकलत्तभावं सा ।
पर्वतक:- क्व प्राप्ता ? |
(ख) वणम्मि पुप्फावचयं कुणन्ती गिधीदा ।
शबर:
पर्वतक:- कथमेकाकिन्यासीत् ? ।
[ १०७
शबर:- (ग) नहि एगागिनी आसि । एगे उवव्वइ । स मए बुद्धिपओगेण पडदे ।
पर्वतकः- (सचमत्कारं ) अहो ! कुलक्रमायातनिःसीमसाहसनिवासो रौहिणेयः । भवतु, सांप्रतं भवान् क्व प्रस्थितः ? ।
शबर:- (क) लायगिहमज्झे किं पि हेरिदं (हरिदु) लोहिनेयेन मुक्कलिते हगे ।
पर्वतक:- व्रज तर्हि त्वं निवेदय रौहिणेयाय । अहमपि प्रयोजनाय (नं) साधयामि ।
(इति उभावपि निष्क्रान्तौ 1) ॥ विष्कम्भकः ॥
(क) ततो रौहिणेयेन सुरसुन्दरी खल्वपि रूपलावण्यसंपत्तिः कृता निजकलत्रभाव
सा ।
Jain Education International
(ख) वने पुष्पावचयं कुर्वती गृहीता ।
(ग)
नह्येकाकिन्यासीत् । एक उपपतिः स मया बुद्धिप्रयोगेण प्रतिहतः । (क) राजगृहमध्ये किमपि हर्तुं रौहिणेयेन प्रेषितोऽहम् ।
For Private & Personal Use Only
www.jainelibrary.org