SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः ] ॥ अथ द्वितीयोऽङ्कः ॥ (ततः प्रविशति पर्वतकः शबरच । ) पर्वतकः- ततस्तत: ? । शबर: (क) ततो लोहिनेयेन सुलसुंदली णं पि लूवलावण्णसंपत्ति किदा नियकलत्तभावं सा । पर्वतक:- क्व प्राप्ता ? | (ख) वणम्मि पुप्फावचयं कुणन्ती गिधीदा । शबर: पर्वतक:- कथमेकाकिन्यासीत् ? । [ १०७ शबर:- (ग) नहि एगागिनी आसि । एगे उवव्वइ । स मए बुद्धिपओगेण पडदे । पर्वतकः- (सचमत्कारं ) अहो ! कुलक्रमायातनिःसीमसाहसनिवासो रौहिणेयः । भवतु, सांप्रतं भवान् क्व प्रस्थितः ? । शबर:- (क) लायगिहमज्झे किं पि हेरिदं (हरिदु) लोहिनेयेन मुक्कलिते हगे । पर्वतक:- व्रज तर्हि त्वं निवेदय रौहिणेयाय । अहमपि प्रयोजनाय (नं) साधयामि । (इति उभावपि निष्क्रान्तौ 1) ॥ विष्कम्भकः ॥ (क) ततो रौहिणेयेन सुरसुन्दरी खल्वपि रूपलावण्यसंपत्तिः कृता निजकलत्रभाव सा । Jain Education International (ख) वने पुष्पावचयं कुर्वती गृहीता । (ग) नह्येकाकिन्यासीत् । एक उपपतिः स मया बुद्धिप्रयोगेण प्रतिहतः । (क) राजगृहमध्ये किमपि हर्तुं रौहिणेयेन प्रेषितोऽहम् । For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy