SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १०६] शबर: पुरुषः शबर: पुरुषः [प्रबुद्ध रौहिणेय नाटक प्रबन्धः भवता वनिता ? । (क) इत्थ न कापि दाव दिष्टा, पलं कलयलसंगधिदशच्छे लोसवशकलालनयने पलिवालपुलिसपलिखित्ते उज्जाणं भमंते दिढे केऽवि एगे पुलिशे । (स्वगतं) नूनं तेन तद्भ; भाव्यम् । (प्रकाशं) भद्र ! कियद्वेला दृष्टस्य ? । (ख) एस य्येव लुक्खंतलिदे संपदं किंपि मंत्रयंते चिट्ठदि । (स्वगतं) निश्चितं मम मारणेच्छया किमपि मन्त्रयते । (प्रकाशं) भद्र ! ज्ञातं त्वया किमप्यालोचयति ? । (स्वगतं) निश्चितं मम मारणेच्छया किमपि मन्त्रयते । (प्रकाशं) भद्र ! ज्ञातं त्वया किमप्यालोचयति ? । (सकपटं कौँ पिधाय) (ग) हगे न कि पि जानाम । (इत्यभिधाय निष्क्रान्तः ।) नूनमनेनैव सा स्वप्रिया गृहीता भविष्यति । प्राणतः पुनर्मम तया संगमो [न] भविष्यति । तदहमप्यस्मादपायस्थानाद् व्रजामि । (इति निष्क्रान्ताः सर्वे ।) ॥ प्रथमोऽङ्कः समाप्तः ॥ पुरुषः शबर: पुरुष:-. (क) अत्र न कापि तावद् दृष्टा । परं करतलसंगृहीतशस्त्रो रोषवशकरालनयनः परिवारपुरुषपरिक्षिप्तः उद्यानं भ्राम्यन् दृष्टः कोऽप्येकः पुरुषः । (ख) एतस्मिन्नेव वृक्षान्तरिते सांप्रतं किमपि मन्त्रयन् तिष्ठति । (ग) वयं ("अहंवयमोर्हगे" सि० ८-४-३०१) न जानीमः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy