SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ [ प्रबुद्ध रौहिणेय नाटक प्रबन्धः उवलक्खेदु । (इत्यनाकणितकेन पुनः पुष्पाण्युपचिनोति ।) रौहिणेयः- किमिति मामवगणयसि ?, यद्वाक्यं नाकर्णयसि । वनिता (अन्यतो विलोकयन्ती) (ख) कोऽवि ( ऽसि ) तुमं ? | रौहिणेय :- ( सगर्व) आः ! कथं मामपि न जानासि ?, येनाखिलं पुरमिदं स्वपराक्रमेण हृत्वा धनं जनमनीयत निर्धनत्वम् । नीतं समुन्नतिमिह स्वकुलं च येन सोऽहं मलिम्लुचपतिर्ननु रौहिणेयः ॥२८॥ वनिता- (सभयं) (क) कथं सच्चकं य्येव तुमं तक्करो ? 1 रौहिणेयः अद्यापि किं कश्चित्संदेह : ?, तस्करोऽस्मि । वनिता (वेपमाना तरुमूले निलीयते ।) १०४] रौहिणेयः- वनिते ! अग्रतो भव । वनिता ( पूत्कर्तुमिच्छति ।) रौहिणेयः- (सक्रोधं) यदि पापे ! पूत्करिष्यसि ततस्ते शिरः कर्तयिष्ये । वनिता (कथं कथमपि साहसमवष्टभ्य ) (ख) अरे दुरायार ! यदि मम पिययमो एदमि अंतरे आगमिस्सदिता नूणं न सुंदरं संपज्जिस्सदि । रौहिणेयः- कस्ते प्रियः ? | वनिता - (ग) जो इत्थ (इत्यर्धोक्ते तूष्णीमास्ते ।) रौहिणेयः - - - संप्रत्यहमेव भवत्याः स्वामी, किमन्येन ? । तद्यदि प्राणितं प्रीणासि तत्त्वरितमग्रतो भव । नो चेदनयाऽसिधेनुकया शिरः कूष्माण्डपातं पातयिष्यामि । ( इति क्षुरिकामुत्क्षिपति ।) (क) कथं सत्यकमेव त्वं तस्कर: ? । (ख) अरे दुराचार ! यदि मम प्रियतमो एतस्मिन्नन्तरे आगमिष्यति तन्नूनं न सुन्दरं संपत्स्यते । (ग) योऽत्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy