SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः] [१०१ किन्तूच्चैः काम्यमस्मात्कमलदलचलल्लोचने ! तावकीनो न्मीलद्वन्धूकमुग्धाधरमधुररसानास्ति वस्त्वन्यदत्र ॥१९॥ रौहिणेयः- (वनितामवलोक्य सस्पृह) किं शृङ्गारमयी ? किमु स्मरमयी ? किं हर्षलक्ष्मीमयी ? किं पीयूषमयूखदीधितिमयी ? किं पुण्यवीथीमयी ? । किं वा विष्टपसृष्टिसौष्ठवमयी ? किं रूपसंपन्मयी ? नो जाने विधिनेयमम्बुजमुखी कैश्चिद्दलैर्निर्मिता ॥२०॥ किञ्च मुक्ता सीमन्तिकास्याः शिरसि वितनुते विभ्रमं कृत्तिकाणां हारः श्रृङ्गारयोनेनिधिकलशलसच्छृङ्खलाभः स्तनान्तः । चञ्चच्चन्द्रार्कबिम्बश्रियमनुसरतः कर्णयोः कुण्डले द्वे कूजत्काञ्चीकलापः कलयति जघने शक्रकोदण्डकान्तिम् ॥ वनिता - (क) पिययम ! निसग्गदोहग्गसंसग्गसहाए अलं मे वत्तणकहाए। लावण्णनिहीणं विहियनिरवग्ग[ह?]सोहग्गेणं कहं न वण्णणिज्जगुणभायणं भवामि । तं किं पि घडइ भुवणंमि माणसं पिम्मचंगिमागारं । जस्संसग्गेण इयरं पि नूणं पावेइ परभायं ॥२२॥ पुरुष :- (सस्नेहं सर्वाङ्गमालिङ्गितुमिच्छति ।) रौहिणेयः- (सविस्मयं शबरं प्रति) अहो ! राकाशशाङ्कयोरिव सौदामिनी जलदयोरिव प्रीतिप्रद्युम्नयोरिवानयोरेव संयोगः श्लाघ्यते । भुवनमप्येताभ्यां विभूषितम् । (क) प्रियतम ! निसर्गदौर्भाग्यसंसर्गसहया अलं मे वर्तनकथया । अथवा युष्मादृशानां निरन्तरशरणानां गुणमणिमहोदधीनां लावण्यनिधीनां विहितनिरवग्रहसौभाग्येन कथं न वर्णनीयगुणभाजनं भवामि । तत्किमपि घटयति भुवने मानसं प्रेमचङ्गिमागारम् । यत्संसर्गेण इतरदपि नूनं प्राप्नोति परभागम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy