SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ए६ ] (प्रविश्य) पारिपार्श्वक : आर्य ! किमद्य प्रमोदमेदुरमना इव लक्ष्यसे ? | सूत्रधारः - श्रीचाहमानासमानलक्ष्मीपतिपृथुलवक्षःस्थलस्थूलकौस्तुभायमान [ प्रबुद्ध रौहिणेय नाटक प्रबन्धः निरुपमानगुणगणप्रकर्षौ श्रीजैनशासनसमभ्युन्नतिविहितासपत्नप्रयत्नोत्कर्षौ प्रोद्दामदानवैभवोद्भविष्णुकीर्तिकेतकीप्रबलपरिमलोल्लासवासिताशेषदिगन्तरालौ किं वेत्सि श्रीमद्यशोवीरश्रीअजयपालौ ?, Jain Education International यौ मालतीविचकिलोज्ज्वलपुष्पदन्तौ श्रीपार्श्वचन्द्रकुलपुष्करपुष्पदन्तौ । राजप्रिय सततसर्वजनीनचित्तौ [ पारिपार्श्वकः ]- ततः किम् ? । सूत्रधार: कस्तौ न वेत्ति भुवनाद्भुतवृत्तचित्तौ ? ॥४॥ भक्ति भरनिर्भरप्रणतपुरन्दरपरम्पराशिरः शेखरशिखररत्त्रांशुमञ्जरीजालसंवलितक्रमस्य भावारिविध्वंसनस्फुरत्प्रौढपराक्रमस्य संसारापारपारावारसमुत्तरणतरण्डस्यानणुगुणगणमहामाणिक्यकरण्डस्य भवभ्रान्त्युद्भीतभुवनजननिवहविहितासमानसेवस्य तत्कारित श्रीमद्युगादिदेवस्य चैत्यप्रवृत्तयात्रोत्सवे विविधरसानुविद्धप्रबन्धाभिनयनाय सामाजिकैः समादिष्टोऽस्मि । पारिपार्श्वक : (सप्रमोदम् ) प्रियं नः प्रियं नः । कः पुनरत्र प्रबन्धोऽभिनेय: ? । सूत्रधार : वादीन्द्रस्मयसञ्चयव्ययचणः श्रीदेवसूरिः प्रभुस्तद्गच्छाम्बुधिपार्वणोऽमृतरुचिः सैद्धान्तिकग्रामणीः । श्रीमत्सूरिजयप्रभः शमनिधिस्त्रैविद्यवृन्दारकस्तच्छिष्योऽस्ति समस्तनिस्तुषगुणारामः स रामः कविः ॥५॥ सत्यं सन्त्येव शीतांशुसंगीतवनितादयः । धुर्यं किमपि माधुर्यं रामभद्रगिरां पुनः ॥६॥ ततस्तद्विरचितं सकर्णश्रव्यनव्योक्तिसूक्तिमुक्ताञ्चितं विविध For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy