________________
एकादश: सर्ग:
८५
(१) यस्यां तिथौ नाऽधीयते साऽनाध्यायिका प्रतिपत् । (२) वक्त्रे । (३) वासितास्थापिता । मौनं कृतमित्यर्थः । (४) गृहे । (५) स्वमुखचन्द्रस्य । ( ६ ) तिथिकारकत्वम् । 'तिथिप्रणी' इत्यभिधानत्वात् । (७) सत्यम् । (८) कर्त्तुमिच्छता ॥८५॥
प्रभोंर्वाक्सुधासारमाकण्ठमेते, सकर्णा निपीय 'स्वकर्णाञ्जलिभ्याम् । "सृजन्तो "निमेषानपि क्ष्मां स्पृशन्तो, दधुः 'सौमनस्यं तर्दाश्चर्यमेतत् ॥८६॥
(१) वचनामृतानां वेगवतीं वृष्टिम् । ( २ ) प्राज्ञाः । (३) श्रवणाञ्जलिभ्याम् । (४) कुर्वन्तः । (५) दशां निमीलनोन्मीलनानि । (६) भूमीम् । (७) पादाभ्यां सङ्घट्टयन्तः । (८) शोभनमनस्त्वम् - देवत्वम् । ( ९ ) विस्मयः ॥ ८६ ॥
'किरन्त्याऽमृतं प्रीणितानेकजन्तो-गिरा तस्य धाराकदम्बा इवामी । “समुल्लासिलोमावलीकोरकाङ्गा, 'इदं व्याहरन्ति स्म पौराः प्रमोदात् ॥८७॥
( १ ) विस्तारयन्त्या । (२) प्रीतिं प्रापिताः समस्ताः सत्वा येन । (३) वर्षाकालधिगत्योज्जृम्भिता नीपा धाराकदम्बाः । रजसि ये पुष्यन्ति ते धूलीकदम्बा: । वर्षासु ये पुष्यन्ति ते धाराकदम्बाः । इति टिप्पनके । " किरन्त्याऽमृतं तस्य लोकंपूणस्याऽम्बुवाहस्य वृष्ट्येव धाराकदम्बाः । गिरोल्लासि० " इति वा पाठ: । यथा धनस्य वृष्ट्या धाराकदम्बाः सकोरका भवन्ति । ( ४ ) समुल्लसनशीलरोमराज्य एव कोरकाः कलिका अङ्गे - वपुषि येषाम् । (५) वक्ष्यमाणम् । ( ६ ) कथयन्ति स्म । (७) पुरलोका: । धाराभिर्मेघवृष्टिभिराहताः कदम्बाद्रुमाधाराकदम्बाः । धाराहताः किल कदम्बाः पुष्यन्ति - इत्यन्यशास्त्रे - सिद्धान्तेष्वपि दृश्यते ॥८७॥ 'जडिम्ना निजां 'दूषितामङ्गयष्टी, तपोभिस्त्यजन्नूर्ध्वसंस्थानमुख्यैः ।
सुमेरुः किमदत्त सूरीन्द्रदेहं न चेदप्रतीकाशधैर्यः स कस्मात् ॥८८॥
(१) दृषत्तया जाड्येन । (२) कलङ्किताम् । (३) ऊर्ध्वभूय यत्समीचीना स्थितिस्तत्प्रमुखैस्तपोभि: । ( ४ ) मेरुपर्वतः । (५) गृहीतवान् । (६) असाधारणधैर्यः ॥८८॥ 'दुद्यच्छते 'भूधवस्योपकर्तुं स्वयं सूरिकण्ठीरवस्तद्धि साधु ।
७
"विनैतं कथं सोऽवबुध्येत 'धीमान्, यथा कार्त्तिकैकादशीमब्धिशायी ॥ ८९ ॥
( १ ) यस्मात्कारणादुद्यमं कुरुते । (२) साहेः । ( ३ ) सूरिसिंहः । ( ४ ) हि निश्चितमत् । (५) सम्यक् । ( ६ ) एनं सूरीन्द्रं विना । (७) पातिसाहिः । (८) प्रतिबोधं प्राप्नुयात् । (९) प्रज्ञावान् । (१०) कार्तिकमासस्य एकादशी तिथिं विना समुद्रशायी - कृष्णः कथं जागृयात्
॥८९॥
'अहो ! पश्यताऽस्य प्रभो: साहसिक्यं, परं येन 'नाऽपेक्षते कञ्चनाऽपि । “द्विजेशद्विपद्वेषिपूषप्रदीपैः, प्रतीक्ष्येत किं वाऽपि साहायकाय ॥९०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org