SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ८४ श्री हीरसुन्दर' महाकाव्यम् अथो जल्पतस्तान्प्रति श्रीव्रतीन्दोः, 'क्षितीन्दोर्दधानस्य निर्देशमन्तः । ध्वनिर्निर्बभौ ढौकितो वाहिनीनां, धवेनेव गम्भीरिमश्रीजितेन ॥८॥ (१) भाषमाणान् । (२) श्राद्धान् । (३) साहेः । (४) आदेशम् । (५) चित्ते । (६) शुशुभे । “अक्षबीजवलयेन निर्बभौ" इति रघुवंशे । (७) वाहिन्यः-सेनानद्यः । (८) गाम्भीर्यशोभयाऽभिभूतेन ॥८०॥ 'निनंसोर्जिनाधीशकल्याणकोर्वी-मभूत्पूर्वमेवोऽऽशयः पूर्वदेशे। विहर्तुं ममाऽर्हन्मताम्भोजभृङ्गा !, 'यियासोरिवाऽऽशा विजेतुं नृपस्य ॥८१॥ (१) नन्तुमिच्छोः । (२) जिनेन्द्रकल्याणभूमीम् । (३) अभिप्रायः । (४) जिनशासनैकतानाः! । (५) गन्तुमिच्छोः । (६) दिशः ॥८१॥ समागान्ममाऽऽह्वाननं भूमिभानोः, पुनर्बप्पभट्टेरिवाऽऽमस्य राज्ञः । *दिनारम्भवन्मोहनिद्राशयालु, ततस्तत्र गत्वा तमुंद्बोधयामि ॥८२॥ (१) आगतम् । (२) आकारणम् । आह्वाननशब्दोऽपि दृश्यते । यथा चम्पूकथायाम् - "तत्तातस्य कृतादरस्य रभसा[दा ह्वाननं दूरतः' इति । “समाह्वानमुर्वीमघोन" इति वा पाठः । (३) बप्पभट्टिसरेः । (४) आमराजस्य । (५) प्रातरिव । (६) अज्ञानतन्द्रया शयनशीलम् । (७) घूर्णितम् । (८) प्रतिबोधयामि जागरयामि च ॥८२॥ ततः पूर्वसूरीन्द्रवत्प्राच्यदेशे, 'प्रणम्या मया श्रीजिनाधीशितारः । मयीतः प्रयाते यतस्तंत्र धर्मो-ऽधिगन्ता विवृद्धिं मृगाङ्के कलावत् ॥८३॥ (१) पूर्वाचार्यैरिव । (२) पूर्वमण्डले । (३) नमस्कार्याः । (४) जिननायकाः । (५) एतेभ्यो गूर्जरेभ्यः । (६) मेवातमण्डले । (७) प्राप्स्यति । "अधिगतं विधिवद्यदपालयत्" इति-प्राप्तम् । इति रघुकाव्ये । स्व( श्व )स्तनीप्रयोगस्ता-तारौ-तारम् । (८) चन्द्रे ॥८३॥ प्रतिष्ठासमानस्य मे वाङ्निषेध्री', हितं काङ्क्षता केनचिन्नो 'निगद्या । यदत्रान्तरा[यीभवनम्बुदाना-मिवाऽवग्रहः कस्य न स्यादनिष्टः ॥८४॥ (१) प्रस्थातुकामस्य । (२) वाणी निषेधप्रतिपादयित्री । (३) वाच्या । (४) अस्मिन्कार्ये । (५) विघ्नं कुर्वन्मेघानाम् । वृष्टिविघ्न इव द्वेषकारणमेव ॥५४॥ अनाध्यायिकाऽऽस्ये तिथिस्यिते स्मा-ऽऽश्रये प्राघुणीवेत्युदित्वाऽथ तेन । निजास्यामृतांशोस्तिथीनां प्रणीत्वं, तदा सार्थकं स्वेन निर्मित्सतेव ॥८५॥ 1. ०धी इति हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy