SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः अपेक्षां च न क्वापि कुर्वन्ति सन्तः, स्वभावेन किन्तूपकुर्वन्ति सर्वान् । किमभ्यर्थितानि प्रसूनानि कैश्चि-ज्जनान् सौरभैः स्वैर्यदामोदयन्ति ॥६२॥ (१) कश्चिदभ्येत्याऽत्यर्थं मामभ्यर्थयते तत्कृत्यमहं करोमीत्यपेक्षा । (२) याचितानि, यद्यूयमागत्याऽस्मान्सुरभीकुरुतेति किं प्रार्थितानि । (३) स्वपरिमलैः । (४) सुगन्धीकुर्वन्ति ॥६२॥ कदाचिद्वसन्तस्य सन्देशवाचो-ऽपि च प्रेषिताः क्वापि किं कुञ्जलक्ष्म्या । 'मगाक्षीमिवोत्कष्टकां मञ्जरीभिः, प्रसूनैरयं हासयामास यत्ताम् ॥६३॥ (१) पुनरर्थे-अपि च । (२) वनश्रिया । (३) कान्तामिव । (४) रोमाञ्चिताम् । (५) कलिकाभिः । (६) श्वेतकुसुमैः । (७) हासयति स्म ॥६३॥ किर्मभ्यर्थ्यते केनचिचण्डरोचि-र्यदुर्वीदिवौ भासयत्येष यद्वा । 'विपक्षानिवोद्वासयत्यन्धकारान्, पुनर्योजयत्यङ्गनाभी रथाङ्गान् ॥६४॥ (१) याच्यते । (२) सूर्यः । (३) द्यावापृथिव्यौ । (४) प्रकाशयति । (५) रिपूनिव। (६) तमांसि । अन्धकारः पुंक्लीबलिङ्गे । (७) सङ्गं कारयति । (८) स्त्रीभिः सह । (९) चक्रवाकान् ॥६४॥ अयाच्यन्त किं चाऽम्बुदाः केनचित्कि, यदुर्वीधराामपोहन्ति तापम् । जलैर्जीवयन्तीह बप्पीहबालान्, स्वनादैश्च वैदूर्यमुद्भावयन्ति ॥६५॥ (१) किं च पुनरर्थे । (२) गिरीणाम् । (३) जन्ति। ( ४ ) स्वर्जितैः । (५) विदूरगिरौ रत्नशलाकाः प्रकटयन्ति । मेघगर्जितैर्वैडूर्यान्युद्भवन्ती[ति] श्रुतिः ॥६५॥ 'उपाकारि किं कैरवैर्वा चकोरै-र्यदेतान्सितांशुः पृणत्येष किं वा । सगोत्राः पुनश्चन्द्रिकाः किं धरित्र्याः, शुचीकुर्वते तां यदेताः सुधावत् ॥६६॥ (१) उपकृतम् । (२) चन्द्रः । (३) 'पृण प्रीणने' तुदादिः - प्रीणयति । (४) अथ वा । (५) ज्ञातयः । (६) भूमेः । (७) धवलयन्ति । (८) च्छोह' इति प्रसिद्धास्तद्वत् ॥६६॥ न चैवं हृदा 'चिन्तनीयं यतीन्दो !, दधानोऽसिवत्स्वेन निस्तूं(स्त्रिं )शभावम् । 'तमः श्वेतकान्तेरिव म्लेच्छमौलिः, कदाचित्स मे मा विदाद्विरुद्धम् ॥६७॥ (१) विचार्यम् । (२) खड्ग इव । (३) क्रूरस्वभावं तरवारितां च । (४) राहुः । (५) चन्द्रस्य (६) असमीचीनम् ॥६७॥ अपि स्वापकर्तुर्जनस्योपकारं, प्रकुर्वन्त्यसांवोचिती 'सत्तमानाम् । कुठारं स्वशाखाविशेषालुनानं, यतो गन्धसारः सुगन्धीकरोति ॥६८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy