SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ एकादश: सर्ग: ७९ (१) मुक्तिलक्ष्मीपाणिग्रहणे उत्कण्ठितमनोभिः । (२) यात्राकारकैः । (३) श्रीशत्रुञ्जयशैलस्य । ( ४ ) स्तोकमानैः । अल्पैरित्यर्थः । (५) श्राद्धैः । ( ६ ) सूरे: । ( ७ ) आगतम् ॥५०॥ 'स्फुरद्वाहुशाखः 'सपाणिप्रवाल:, 'प्रबर्हश्रियं बिभ्रभ्रान्तशौभी 1 'नखानूनसूनाचिरुद्यन्मरन्दो, 'नमन्नागरीनेत्रविभ्राजिभृङ्गः ॥५१॥ 'द्विजोद्भासितः सिद्धिसस्यैकधारी, भवग्रीष्मतिग्मांशुतापापहारी । "शिवाध्वन्यसंसेव्यमानो 'न्यभालि, व्रतीन्द्रध्वशाखी स तैः पौरपान्थैः ॥५२॥ युग्मम् ॥ ( १ ) प्रकटीभवती(न्ती ) भुजा एव शाखा यस्य । ( २ ) हस्त एव पल्लवो यस्य । (३) प्रकृष्टानां पत्राणां श्रेष्ठा च शोभाम् । ( ४ ) न भ्रमज्ञानत्वेन सत्यज्ञानत्वेन, आकाशेऽवसानत्वेनोच्चैस्तरत्वात् शोभते इत्यवंशीलः । ( ५ ) नखा एव सम्पूर्णानि पुष्पाणि तेषां कान्तिरेव प्रकटीभवन्मकरन्दो यत्र । ( ६ ) नमन्तीनां नागराङ्गनानां नेत्राण्येव शोभनशीला भ्रमरा यत्र ॥५१॥ (१) दन्तैः पक्षिभिश्च शोभितः । (२) सिद्धिर्मुक्तिरेव फलं धरतीत्येवंशीलः । (३) संसार एव निदाघभास्करस्तस्य धर्मनिवारकः । ( ४ ) मोक्षमार्गप्रस्थितपान्थैरुपास्यमानः । (५) दृष्टः । (६) सूरिरेव मार्गवृक्षः ॥५२॥ नभोम्भोदगर्जोर्जितस्तोत्रराव-प्रतिध्वानितोपान्तपाथोधिमध्याः । मुदा हीरसूरीन्द्रपादारविन्दं, व्यर्धुर्मूर्ध्नि लोहोत्तमोत्तंसवत्ते ॥५३॥ (१) श्रावणमेघध्वनिसदृशस्तुतिशब्दैः प्रतिशब्दयुक्तं कृतं समीपे समुद्रस्य मध्यं यैः । (२) शिरसि । ( ३ ) स्वर्णशेखरवत् ॥५३॥ 'पयः पूरितप्रावृषेण्याम्बुदाना मिव स्तोककैरुन्मुखत्वं दधानैः । स्फुरद्वाँग्विलासामृतं पातुकामैः, पुरस्तात्प्रभोस्तैरगृह्यन्त वाचः ॥५४॥ (१) जलभृतवार्षिकमेघानाम् । (२) चातकैः । ( ३) उच्चमुखत्वम् । ( ४ ) वचनचातुरीपीयूषम् । ( ५ ) गृहीताः ॥ ५४ ॥ 'सखीभूतदिक्सुभ्रुवः 'सौविदल्ली-कृतौदार्यधैर्यादिभास्वद्गुणौघान् । 'चतुर्वीचिमत्खांतिके रत्नगर्भा - विरोधेऽनिशं वासयन्कीर्त्तिदारान् ॥५५॥ 'विपक्षान्विपक्षक्षमाभृत्सहस्रान्, सृजन्मुद्गलाखण्डलः पूर्वदेशे । विभो ! वर्त्ततेऽकब्बरो द्रष्टुकामः, किमाशां' निजामुग्रधन्वाऽवतीर्णः ॥५६॥ [ युग्मम्] 1. ० शोभा हीमु० 1 2 ०न्द्रोऽध्व० हीमु० । 3. ०तिकं हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy