SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः स उ(ऊ)चेऽथ वाचेति पीयूषवर्षं, 'किरन्कैतवान्तनिर्यदद्युतीनाम् । चतुर्दिक्षु चण्डांशुवद्यत्प्रतापो, भ्रमत्यब्धिनेमीचरोऽकब्बरोऽस्ति ॥३९॥ (१) वक्ति स्म । (२) सुधावृष्टिम् । (३) विस्तारयन् । (४) दशनानां निर्गच्छत्कान्तीनाम् । (५) कपटात् । (६) भानुरिव । (७) आसमुद्रान्तपृथ्वीनाथः ॥३९॥ यया ज्योत्स्त्रयेवाऽवंदातीक्रियन्ते, दिशः सस्मिता वा स्वभा क्रियन्ते । स्वंसख्या विशिष्येव गौशीर्षचन्द्र-द्रवैः पत्रभडैकतालं क्रियन्ते ॥४०॥ कदाचिजगत्कर्णपूरायमाणां, गुणश्रेणिमाकर्ण्य तां हीरसूरेः । तमाह्वातुकामेन तेनात्मदूतौ( ता)-'विह प्रेषितौ दर्शनोत्कण्ठितेन ॥४१॥ युग्मम् ॥ (१) चन्द्रकान्त्येव । (२) श्वेता विधीयन्ते । (३) सहास्या । (४) निजकान्तेन । (५) आत्मीयवयस्या । (६) विशेषप्रकारेण । (७) सर्वाङ्गेषु चन्दनकर्पूरपद्धैः । (८) पत्रवल्लीभिः भूष्यन्ते ॥४०॥ (१) जगज्जनानां कर्णाभरणमिवाऽऽचरन्तीम् । (२) श्रुत्वा । (३) आकारयितुमभिलाषेन(ण)।( ४ ) अहम्मदावादे । (५) हीरविजयसूरेरवलोकने उत्सुकितेन ॥४१॥ युग्मम् ॥ समुद्रोऽपि भीतिं दधद्वारिपूराद्, 'विशुद्धोऽपि काष्ण्र्यं पुनर्बिभ्रदन्तः । भुवो वासवेनैष लेखो विशेष-प्रवृत्तिं वहल्लेखवत्प्रेषितश्च ॥४२॥ (१) मुद्रायुक्तोऽपि, अम्बुधिश्च । (२) उज्ज्वलोऽपि-निर्मलाशयोऽपि ।(३) कालिमानम् । (४) विशेषवार्ताम् । (५) देव इव ॥४२॥ अनुन्नीतसम्प्राप्तमद्धृत्यवर्ग-निजालोकनाविष्कृतातङ्कसर्गः । भविष्यत्यमुष्य व्ययो यत्समाधेः, सरस्या इाऽकालामेघैः कजानाम् ॥४३॥ 'त्रियामाविरामा इवोऽम्भोजबन्धुं, 'व्रतीन्द्रं ततो यूयमेवाऽनयध्वम् । 'निगद्येति खानेन सन्मान्य ते स्वान्, 'विसृष्टा निवासान्ययुः "प्रीतिमन्तः ॥४४॥ युग्मम् ॥ (१) अवितर्कितैरागतैर्मम सेवकव्रजैः । (२) स्वदर्शनादेव मुद्गलजातित्वेन भीमाशयत्वात्प्रकटीकृतभयसृष्टिभिः । (३) हीरसूरेः । (४) ध्यानस्य स्वास्थ्यस्य वा । (५) सरसः । (६) असमयागतघनैः ॥४३॥ (१) रात्रीणामवसानाः-प्रान्ताः । (२) भानुम् । (३) सूरिम् । (४) गन्धारनगरादकमिपुरे प्रापयत । (५) कथयित्वा । (६) सन्मानं दत्वा । (७) श्राद्धाः । (८) स्वकीयान् । (९) 1. ०कान्तै० हीमु० । 2. सखीभिर्विशि० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy