SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः नृपैर्मूर्ध्नि [व] दधे ममाऽऽज्ञा, 'पुरोगैरिवाऽभावि भूपैः "प्रतीपैः । अहं देव[व]त्संस्तुतस्तापसाद्यै - स्ततस्तैर्ममाऽऽस्ते न किञ्चिर्द्विधेयम् ॥१५॥ ( १ ) मस्तके । ( २ ) पुष्पदामेव । (२) धृता । ( ४ ) पदातिभि: । (५) वैरिभि: । ( ६ ) कृत्यम् ॥१५॥ पुरे 'लाटलक्ष्मीललामायमाने, प्रतीरेऽम्बुधेः किं तु गन्धारनाम्नि । 'प्रभावैर्भुवं भासयन्होंरसूरीश्वरः साधुधर्मस्तंनूमानिवाऽऽस्ते ॥ १६ ॥ ( १ ) लाटमण्डलकमलातिलक इवाऽऽचरिते । (२) समुद्रतटे । (३) माहात्म्यैः । ( ४ ) दीपयन् । ( ५ ) हीरविजयसूरिः । ( ६ ) यतिनां धर्मः । (७) मूर्त्तिमान् ॥१६॥ 'असातस्य 'लेशोऽपि तेनैकपद्यां यथऽवाप्यते नांऽऽत्मना ब्रह्मणीव “शिवानामिर्वाऽऽवासमंत्राऽऽनयेतां भवन्तौ "ततः "सूरिसारङ्गराजम् ॥१७॥ ७३ 1 ( १ ) असुखस्य । ( २ ) अंशोऽपि । (३) मार्गे । ( ४ ) प्राप्यते । ( ५ ) जीवेन । ( ६ ) मोक्षे । (७) कल्याणानाम् । ( ८ ) वासस्थानम् । (९) मत्पार्श्वे । (१०) गन्धारनगरात् । ( ११ ) सूरिसिंहम् ॥१७॥ 'मदीयानुगः साहिब [:] खान आस्ते, हितैषी पितेवाऽङ्गिनां गूंजरेषु । “ददातां युवां तस्य निःशेषवाच्यं, 'दधानं स्फुरन्मानमेतन्मंदीयम् ॥१८॥ ( १ ) मम सेवकः । ( २) अभीष्टाभिलाषुकः । (३) जनक इव । ( ४ ) सर्वजनानाम् । (५) गूर्जरदेशेषु । ( ६ ) अर्प्पयताम् । (७) समस्तसमाचारम् । (८) दधत् । ( ९ ) ममेदम् ॥१८॥ 'यदास्तेऽन्य 'आत्मेव मे देहभेदात् स कर्त्ता ततः सर्वस्मद्विधेयम् ! "निवृत्ते निगद्येति 'भूसार्वभौमे, परां प्रीतिमन्तर्दधाते स्म दूतौ ॥१९॥ (१) यस्मात्कारणात् । ( २ ) अपरा: (र: ) ( ३ ) जीवः । ( ४ ) शरीरपार्थक्यात् । (५) अस्मत्कार्यम् । (६) स्थिते । (७) कथयित्वा । ( ८ ) अकब्बरे । ( ९ ) चित्ते ॥१९॥ ततो दूतयुग्मं 'क्षमापूषलेखं, 'प्रतस्थे समादाय तत्सन्निधानात् । "अनूनां तनूर्मुद्वहन्तदीया - भिलाषः प्रसर्पन्प्रतीव 'व्रतीन्द्रम् ॥२०॥ ( १ ) अकब्बरस्फुरन्मानम् । (२) प्रचलितम् । (३) साहिपाश्र्वात् । ( ४ ) सम्पूर्णाम् । (५) धारयन् । ( ६ ) अकब्बरमनोरथ: । (७) प्रचलन् । (८) सूरीश्वरं प्रति ॥२०॥ 'प्रबुद्धैरंबोधीति तोत्रालफ( फा )लं, चलद्वीक्ष्य 'जङ्घालदूतद्वयं तत् । "स्यदस्फुर्तिरस्थैर्यभाजां मनोभिस्ततस्तेन 'तेभ्योऽथवीं ऽधीयते स्म ॥२१॥ 1. गुर्ज० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy