SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ १० श्री हीरसुन्दर' महाकाव्यम् असङ्ख्येषु सङ्ख्येषु विद्वेषिलक्षा-विलक्षीकृतें बिभ्रत्सेकभावम् । 'विधित्सुम॒धं भूधवौद्धत्यवान्य-स्त्वया पूर्वदेवेशवत्केशवेन ॥१०॥ (१) सङ्ख्यातीतेषु । (२) सङ्ग्रामेषु । (३) वैरिशतसहस्त्राणां विजयात् । (४) गर्वम् । (५) दधत् । (६) कर्तुमिच्छुः । (७) युद्धम् । (८) उन्मत्ततायुक्तः । (९) दैत्येन्द्रः । (१०) कृष्णेन ॥१०॥ भवच्छिद्रदर्शी भवेद्वा यदन्यः, पुरोभागिवद्भागधेयैर्विमुक्तः । प्रणीयाँऽनुकूलीभवन्मानसं तं, पदाब्जे प्रभो ङ्गभूयं नयावः ॥११॥ त्रिभिः [विशेषकम्॥ (१) तवाऽपगुणावलोककः । (२) यदि कश्चित्परः स्यात् । (३) भुवनदोषदर्शनैकतानदृष्टिः । (४) भाग्यम्( यैः) । (५) कृत्वा । (६) तव सेवाहेवाकि जायमानं मनो यस्य । (७) भ्रमरभावम् ॥११॥ तपस्वी सभस्मा श्मशानाश्रयो वा, त्रिदण्डी जटी वा मठी रुण्डमाली । व्रती वाडवो धूमयः सोमपो वा, भवेद्येन ते कृत्यमोदिश्यतां सः ॥१२॥ (१) तापसः । (२) विभूतिभृत् । (३) स्मशानवासी । (४) जटाधारकः । (५) मठवासी । (६) कपाली । (७) यती । (८) ब्राह्मणः । (९) धूमपानकृत् । (१०) अमृतवल्लीरसपायी । (११) कार्यम् । (१२) उच्यताम् ॥१२॥ निर्गद्येति विश्रान्तयोरेतयोस्तां, गिरं श्रोत्रवध्विनीनां प्रणीय । अगृह्यन्त वाचः पयोराशिकाञ्ची-शचीशेन शङ्के सुधाया वयस्यः ॥१३॥ (१) उक्त्वा । (२) स्थितयोः (३) दूतयोः । (४) कर्णपथपथिकीम् । (५) गृहीताः । (६) अकब्बरसाहिना । (७) अमृतस्य । (८) सख्या( यः) ॥१३॥ घनैरायुरापूर्तिभिश्च प्रजानां, 'प्रचेतस्तया कोशसम्पूरणैश्च । भजन्तेऽनुकूलप्रवृत्ति दिगीशाः, प्रवाहा इवाउँवारपारप्रियाणाम् ॥१४॥ (१) मेघवर्षणैः । “जानामि त्वां प्रवरपुरुषं कामरूपं मघोनः" इति मेघदूतकाव्ये । इन्द्रादिष्टो मेघो वर्षति । (२) यावदायुर्जीवितव्यप्रदानेन । अर्धा[युष्कं न कमपि गृह्णाति यमः । (३) प्रकृष्टचित्ततया । मयि प्रीतिविधानेन वरुणः । (४) भाण्डागाराणां रत्नस्वर्णरजतादिभिभरणेन । (५) ममाऽभिलषितां, प्रकर्षे[ण] वृत्तिर्वर्त्तनम् । व्यापारमिति यावत् । (६) चत्वारो दिक्पालाः । (७) नदीनाम् ॥१४॥ 1. एतच्छ्लोकादारभ्य हील०प्रतौ हीसुंवदेव पाठो दृश्यते । इतः परं हील०टीका न प्राप्यते । 2. भूधवौद्धत्यभाग्य० इति हीमु० दृश्यते । स चाऽशुद्धः पाठः । टीकायां तु 'भूधवौद्धत्यवान्' इत्येव पाठमाश्रित्य टीका कृताऽस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy