SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ७१ एकादशः सर्गः (१) वचनचातुरीम् । (२) दूतसम्बन्धिनीम् । (३) अनाकलनीयाम् । रिपुमनःक्षोभकराम् । (४) ज्ञात्वेव । (५) अरिभिः । (६) प्रणष्टम् । (७) यस्याऽकब्बरसाहेः । (८) आगमनात्पूर्वम् । (९) सूर्यस्य । (१०) अरुणकान्तिः । (११) तमःप्रसारैः ॥५॥ एतदीयां वाक्चातुरीमवधार्य रिपुभिः प्रणष्टम् । यथा सूर्यात्प्रागरुणाभां विभाव्य तमःप्रसारैः प्रणश्यते ||५|| चिरं जीव नन्देति दतौ निगद्या-ऽधिपं 'नेमतुर्मुनि पाणी प्रणीय । पुनस्तौ सुधासाधिमानं दधत्या, स सम्भावयामास वाचेव दृष्ट्या ॥६॥ (१) उक्त्वा । (२) स्वामिनम् । (३) प्रणमतः स्म । (४) अञ्जलिं कृत्वा । (५) अमृतमिव मनोज्ञताम् । “त्वयादृतः किन्नरसाधिमभ्रमः" इति नैषधे । (६) विलोकयामास ॥६॥ कृताञ्जली दूतौ तं नेमतुः । पुनः स भूपोऽमृतदृष्ट्या तौ प्रति व्यलोकयत् ॥६॥ ततः क्षोणिशक्राशयं तौ बुभुत्स, स्म 'युक्तः स्ववक्त्राम्बुजं वाग्विलासैः । सरित्प्रेयसश्चेतसस्तादृशानां, पुनः केन येन प्रतीयेत पारः ॥७॥ (१) अकब्बराभिप्रायम् । (२) ज्ञात( तुमिच्छू । (३) योजयतः स्म । (४) समुद्रस्य । (५) हृदयस्य । (६) महात्मनाम् । (७) पुंसा । (८) येन कारणेन । (९) ज्ञायेत । (१०) अन्तः पूर्णाशयभावः ॥७॥ तौ पृथ्वीन्द्राशयं बोद्धमिच्छू वदतः स्म । यथा समुद्रस्य महतां चित्तस्य केन पारो ज्ञायते ॥७॥ 'हरिर्वा कृतान्ताः प्रचेताः कुबेरः, किमु त्वद्दिगम्भोजदृररक्षकेषु । यदेतेषु केनाऽपि कृत्यं भवेत्त-त्प्रंगल्भीभवावस्तंदाह्वाविधासु ॥८॥ (१) इन्द्रः । (२) यमः । (३) वरुणः । (४) धनदः । (५) तव दिक्कान्तारक्षाकारिषु । (६) इन्द्रादिचतुर्यु । (७) कार्यम् । (८) उद्यमं कुर्वः । (९) तस्याः [आकारणप्रकारेषु ॥८॥ इन्द्रो वा यमो वा वरुणो वा कुबेरो वा, यद्येतेषु दिक्पालेषु कृत्यं भवेत्तदा तदाकारणार्थमुद्यम कुर्वः - तमाकारयावः ॥८॥ 'त्रिलोक्या इवाऽध( धी )शितुर्भुमिभर्त-र्भवत्तो भवेत्कोऽपि वैर्मुख्यभाग्यः । 'पुरस्तादुंदेष्यन्त्यजानन्वनाङ्के-ष्वनन्तानि दुःखानिः खानिः स्मयानाम् ॥९॥ (१) परमेश्वरादिवं । (२) पराङ्मुखताभाग् । (३) त्वत्सकाशात् । (४) अग्रे । (५) प्रकटीभविष्यन्ति । (६) काननोत्सङ्गे । (७) आकरः । (८) अभिमानानाम् ॥९॥ यथा परमेश्वरात्कोऽपि पराङ्मुखो भवति, तद्वद्भवत्तश्चेत्कोऽपि पराङ्मुखो भवेत् । योऽभिमानवानग्रे आगच्छन्ति वनवाससम्बन्धीनि दुःखानि अजानन्सन्प्रवर्त्तते ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy