SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ६९ दशमः सर्गः दिल्लीनगरीवर्णन-हमाउं-तत्पुत्राकब्बरसाहिवर्णन-फतेपुराकब्बरसभा-साहिप्रश्न-तत्सभ्यप्रोक्तश्रीहीरविजयसूरिगुणवर्णनो नाम दशमः सर्गः ॥१०॥ ग्रंथाग्रं २२५ ॥ (१) भूमण्डलशक्रः । (२) जगज्जनानतिशेरते इत्येवंशीलेषु गुणेषु लयानुगमैकाग्रं चेतो यस्य । (३) स्वर्णपुरुषमिव । (४) स्वभाग्येन प्रदर्शितं कथितं वा । (५) निजान्तिके । (६) सूरीन्द्रम् । (७) आनेतुमिच्छुरभूत् ॥१२३॥ इति दशमः सर्गः ॥१०॥ ग्रंथाग्रं ३७५॥ ___ सूरिगुणैकलयोऽवनीन्द्रः एनं-श्रीहीरविजयसूरिराजं स्वसमीपमानेतुमिच्छुरासीत् । यथा स्वभाग्येन दिष्टं-दत्तं सुवर्णपुरुषं स्वसमीपं कश्चिदानयति ॥१३०॥ → यं प्रासूत शिवाह्वसाधुमघवा सौभाग्यदेवी पुनः पुत्रं कोविदसिंहसी(सिं )हविमलान्तेवासिनामग्रिमम् । सञ्जातो दशमोऽत्र देवविमलव्यावर्णिते हीरय क्सौभाग्याभिधहीरसूरिचरिते सर्गो रसैरुज्ज्वलः ॥१३१॥ इति पण्डितदेवविमलगणिविरचिते हीरसौभाग्यनाम्निमहाकाव्ये दिल्लीमण्डलनगर-हमाऊ-अकब्बरदिग्विजय-फतेपुरवासना-साहिसभा-सभ्यप्रश्न-तदुक्तहीरसूरिगुणवर्णनो नाम दशमः सर्गः ॥१०॥ →- एतदन्तर्गतः पाठो हीसंप्रतौ नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy