SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ६३ दशमः सर्गः वाचंयमावनिभृतः शमनामसाम-योनिप्रतीपकलिताङ्कमनोगुहायाम् । 'स्वालम्भभीलुक इवोत्कटकोपकुम्भी, कर्तुं प्रवेशमपि 'न प्रेभविष्णुरासीत् ॥१०१॥ (१) साधूनां राज्ञः । शैलार्थोऽपि । (२) शान्तरसाभिधानगजरिपुणा पञ्चाननेन युक्तायां हृदयकन्दरायाम् । (३) स्वव्यापादनव्याकुलः । (४) उद्धतक्रोधसिन्धुरः । (५) समर्थः ॥१०१॥ सूरिरुपगिरेः शमगजरिपुयुक्तक्रोडायां-मनोगुहायां स्वमरणशङ्कित इव क्रोधगजो न प्रविष्टः ॥१०८॥ 'विश्राणयत्यसुमतां क्षितिकान्त ! बोधि-बीजं निधिं 'जनयितेव निजाङ्गजानाम् । 'सिद्धः स्वसिद्धिमिव भक्तिमतां विनीता-न्तेवासिनामिव गुरुः परमात्मविद्याम् ॥१०२॥ (१) ददाति । (२) राजन् !। (३) पितेव । (४) स्वपुत्राणाम् । (५) विद्यासिद्धिभृत् । (६) मन्त्रादिसामर्थ्यम् । (७) स्वसेवासक्तानाम् । (८) विनयकलितशिष्याणाम् । (९) अध्यात्माम्नायम् ॥१०२॥ यथा वप्ता पुत्राणां निधिं दत्ते, यथा सिद्धो भक्तिव(म)तां सिद्धि दत्ते, यथा गुरुविनीतशिष्याना(णां) स्वविद्यां दत्ते, तद्वत् हे क्षितिकान्त ! यः प्राणिनां बोधिबीजं प्रददाति ॥१०९।। 'मानोऽपमानममुना गमितः क्षितीन्दो !, जेतं पुनः प्रतिश्रुतस्तैमरातिमिच्छन । साहायकं किमु चिंकारयिषुः स्वकीयं, नक्तंदिनं "वितनुते जगतार्मुपास्तिम् ॥१०३॥ (१) अहङ्कारः । (२) अवगणनाम् । (३) नीतः । (४) कोपात् । (५) मानम् । (६) वैरिणम् । (७) साहाय्यम् । (८) कारयितुमिच्छुः । (९) अहोरात्रम् । (१०) करोति । (११) जगज्जनानाम् । (१२) सेवाम् ॥१०३॥ सूरिणाऽपमानितो मानः कोपतस्तं जेतुमिच्छन् अहोरात्रं त्रिजगतां सेवां कुरुते । उत्प्रेक्ष्यते-आत्मीयं साहाय्यं कारयितुमिच्छुरिव ॥११०॥ विद्वेषिणीयमिति येन निहन्यमाना, शिश्राय शम्बरमसौ 'दितिजं प्रणश्य । स्थातुं न तत्र विभुरेतदुदीतभीतेः, प्रत्यङ्गिनं त्रिभुवने भ्रमतीव माया ॥१०४॥ (१) इयं वैरिणी । (२) इति कृत्वा । (३) मार्यमाणा । (४) शम्बरनामानम् । (५) दैत्यम्-स्मरघातिनम् । (६) समर्थः । (७) सूरीश्वरादुद्भूतभयात् । (८) प्रतिजनम् । (९) त्रैलोक्ये ॥१०४॥ विद्वे० । इयं प्रतिभवं वैरिणीति मार्यामाणा माया शम्बरदैत्यं श्रिता । तत्राऽपि तद्भयादस्थाष्णुः(स्तुः) प्रतिप्राणिनं भ्रमति श्रितवतीव ॥१११।। सन्तोषतोयनिधिमध्य इवाऽस्य मग्नो, दग्धः किमुद्धतसितप्रणिधानवह्नौ । जग्धोऽथवा चरणकेसरिणा करीव, लोभः प्रभोरिति न चेत्किमनक्षिलक्ष्यः ॥१०५॥ 1. नो हीमु० । 2. तिहत० हीमु० । स चाशुद्धः । 3. साहाय्यकं हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy