SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्री हीरसुन्दर' महाकाव्यम् शौर्याज्जिगीषुमवलोक्य निजं मृगेन्द्र, रेजेऽनुनेतुमिव यं प्रहितैर्मृगैः स्वैः । स्कन्धेन येन विजितैर्वनजैस्तुरङ्ग-द्वेष्यनिषेवितुमिवोपगतैश्च यस्याम् ॥४७॥ मगै रेजे । उत्प्रेक्ष्यते-शूरत्वेन जयनोद्यतं यमवलोक्य प्रसन्नीकर्तुं प्रेषितैः क्वापि तुरङ्गद्वेष्यैर्महिषै रेजे । उत्प्रेक्ष्यते- येनाऽकब्बरेणांऽसेन जितैर्वन्यैः कासारैर्निषेवितुमागतैरिव ॥८७॥ द्वीपाधिपत्वमिह नो वनवासभाजो, यद्वीपिनो मम निरर्थकमेव नाम । तत्तत्प्रभो ! प्रदिश कल्पितकल्पशाखि-न्द्वीपिव्रजो भजति वक्तुमितीव भूपम् ॥८८॥ द्वीपाधिपत्वमपि नास्ति तर्हि मम द्वीपीति नाम निरर्थकम् । तत्सार्थकं कुरु इति वक्तुं भूपं व्याघ्रव्रज: सेवते ॥८८॥ प्राचीपतिं विबुधराजबलारिघाति-जिष्णुं सहस्रनयनं शतकोटिपाणिम् । दृष्ट्वा भ्रमादिव हरेः स्वपतेरुपेताः, स्वःसुभ्रुवो व्यभुरिहाऽमितवारवध्वः ॥८९॥ पूर्वदिक्स्वामिनं पण्डितप्रियं पुनर्बलयुक्तरिपुघातिनं जयनशीलं वज्रकरं दृष्ट्वा इन्द्रभ्रमाद्देवाङ्गनाः समेताः ॥८९॥ ऊर्ध्वंदमा वचन मौलिविलासिहस्ता, श्रीकण्ठमित्रमिव शीलति राजराजिः । शैला इवैतदभिभूतमहीपतीनां, मुक्तामणीवसुगणाधुपदाः स्फुरन्ति ॥१०॥ ऊर्वीभूताः मस्तककराः राज्ञां-भूपानां यक्षाणां च श्रेणिर्यं वैश्रवणमिव सेवते । पुनर्गिरय इव प्राभृतानि दृश्यन्ते ॥९०॥ शीलन्ति यं क्वचन संसदि लोकपालाः, शच्या इव प्रियतमं च चतुर्दिगीशाः । साङ्गा इव क्वचन वीररसाश्च वीराः, सेनान्यमेव चतुरङ्गचमूरनूना ॥९१॥ यथेन्द्र सेवन्ते तथा भूपा यं सेवन्ते । वीराः शस्त्रपूर्णा यं सेवन्ते यथा चतुरङ्गसेनाः सेनान्यं सेवन्ते ॥९१|| आकाशवर्कविबुधश्रियमादधाना, नीरेशितार इव 'जिष्णुरमाभिरामाः । श्रीदा इव प्रदधतोऽत्र वदान्यभावं, सभ्या विभान्ति धिंषणा इव वागधीशाः ॥८५॥ (१) काव्यकर्तृणां पण्डितानां च शोभाम् । (२) बिभ्राणाः । (३) आकाशोऽपि शुक्रस्य रोहिणीनन्दनस्य च लक्ष्मी धारयन् । (४) सागरा इव । (५) जयनशीलत्वेन सुभटतया लक्ष्म्या मनोज्ञाः । “जिते च लभ्यते लक्ष्मी" रिति वचनात् । शत्रुजैत्राणां स्वामिनो ग्रामादि ददते । समुद्रास्तु कृष्णलक्ष्मीभ्यां मनोज्ञाः । तयोः सागरे स्थायुकत्वात् । (६) धनदा इव । (७) धारयन्तः । (८) दानशीलत्वम् । (९) सभायां साधवः । (१०) बृहस्पतय इव । (११) वाग्मिनः । प्रगल्भवाग्विलासाः ॥८५॥ अर्णवा इव कृष्णतत्पत्नीभ्यां वा जैत्रशोभया रम्या: धनदबृहस्पतितुल्याः सभ्या विभान्ति ॥९२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy