SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ५७ दशमः सर्गः (६) प्राप्तुम् । (७) भूमीधनदतः । ( ८ ) नृपात् । (९) देवगायनैः । (१०) क्वापि स्थाने । (११) चतुरै: । ( १२ ) वादिता: । ( १३ ) श्रवणयोरमृतम् । (१४) वर्षन्त्यः ॥८१॥ चतुरैः क्वापि वीणा वादिताः । उत्प्रेक्ष्यते - अकब्बराद्दानमाप्तुमागतैर्गन्धर्वैः । नेत्युत्प्रेक्षार्थे ॥८२॥ 'एषैव पूरित्रजगतीजयिनी निवस्तु - मौर्चित्यमावहति “भो ! हरितां महेन्द्राः ! । 'कुत्रापि वैणुरिति वैणविकैः प्रणुन्नो, वस्तुं किम'ह्वयति 'तानिह' सौन्द्रनादैः ॥८२॥ (१) फतेपुरलक्षणा । ( २ ) पुरी । ( ३ ) त्रिभुवननगरीजयनशीला । ( ४ ) वासं कर्त्तुम् । ( ५ ) योग्यताम् । ( ६ ) भो ! - इति सम्बोधने । (७) दिक्पालाः । ( ८ ) क्वचन प्रदेशे । ( ९ ) वाद्यवंश: । (१०) वंशवादकैर्जनैर्वादितः । ( ११ ) आकारयति । ( १२ ) दिगीशान् । (१३) फतेपुरे । (१४) स्नेहलस्वरैः ॥८२॥ एषै० । ‘भो दिक्पालाः ! त्रिलोकसारा एषैव पुरी निवस्तुमुचिता' इति वंशवादकैर्वादितवंशशब्द आकारयतीव ॥ ८३ ॥ 'कुत्रापि कैलिविहगा मगधा इवौर्वी - भानोर्मुदा जय-जयेदर्मुदीरयन्ति । "शास्त्राम्बुधेरिव सुधालहरीर्हृदन्तः स्थास्त्रोः कथाश्च कथकाः कथयांबभूवुः ॥८३॥ (१) वचन प्रदेशे । (२) क्रीडापक्षिणः । ( ३ ) मङ्गलपाठकाः । ( ४ ) अकब्बरस्य । (५) कथयन्ति । ( ६ ) शास्त्रसमुद्रस्य । (७) अमृतलहर्य : (री: ) । समुद्रे सुधासद्भावस्तत्रोत्प्रेक्षा । ( ८ ) हृदयमध्ये निवसनशीलस्य । ( ९ ) व्याख्यानकारिणः पुरुषाः । (१०) कथयन्ति स्म । राज्ञः पुर इति वाच्यम् ॥८३॥ क्वापि क्रीडापक्षिणो जयजयारवं कुर्वन्ति । पुनश्चित्तस्थस्य शास्त्रार्णवस्य सुधानिभाः कथाः कथकाः कथयन्ति स्म ॥८४॥ 'यस्यामंवीज्यत `विभुश्च॑मरैः 'सुरेन्द्रः, 'स्वर्वणिनीभिरिव वाँरविलासिनीभिः । रेजे पुनर्नृपतिमूर्ध्नि सितातपत्रं, 'राजत्वनिर्जित इवोपैचरन्मृगाङ्कः ॥८४॥ ( १ ) सभायाम् । ( २ ) वीजित: । ( ३ ) साहि: । ( ४ ) बालव्यजनैः । ( ५ ) शक्र इव । (६) उर्वशीप्रमुखाप्सरोभि: । ( ७ ) वारवधूभिः । ( ८ ) अकब्बरमस्तके । (९) श्वेतच्छत्रम् । (१०) राजभावेन पराजितः सन् । ( ११ ) सेवां कुर्वाणः । (१२) चन्द्र इव ॥८४॥ यस्यां सभायां वारवधूभिश्चामरैर्वीज्यते [स्म ] | छत्रं रेजे । उत्प्रेक्ष्यते - राजत्वेन जितश्चन्द्रः सेवमान इव ॥ ८५ ॥ → शृङ्गारिताः क्वचन मत्तमतङ्गजेन्द्राः, विन्ध्याञ्जनावनिभृतोरिव तुङ्गशृङ्गाः । वाजिव्रजाः वचन सन्ति परैरसह्य-तेजोजितैः कजकरैरुपदीकृताः किम् ॥८६॥ क्वापि वाजिनः सन्ति । उत्प्रेक्ष्यते - असह्यतेजोजितैः शत्रुभिः सूर्यैढकिताः ॥८६॥ →←एतदन्तर्गत: पाठो (८६तम श्लोकतः ९१तमश्लोकपर्यन्तः) हीसुंप्रतौ नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy