________________
४६
श्री हीरसुन्दर' महाकाव्यम् एनमवनीनाथं नमस्कृतिविषयं निर्मातुम् । उत्प्रेक्ष्यते- दिक्पालानाह्वयन्निवाऽऽकारयन्निव ॥३८॥ 'सम्प्रीणता कुवलयं नृपसूरिराज-श्लोकावनीधनयुगेन महोदयेन । द्वैराज्यवर्जगदभूत्परमंत्र चिंत्र-मद्वैतसम्मदपदं दधुरङ्गभाजः ॥४५॥
(१) प्रीतिमुत्पादयता विकाशयता च । (२) भूमण्डलं उत्पलं च । (३) अकब्बरसाहेहीरविजयसूरीशितुश्च यशोनृपयुगलेन । अपरवर्णनौत्सुक्यान्मा ग्रन्थनायको विस्मृतः स्तादिति गुरोरभिधानग्रहणम् । (४) अतिशायी अभ्युदयो यस्य । (५) द्वौ राजानौ यत्र द्विराजं, तस्य भावो द्वैराज्यं, तद्वत् । (६) विश्वमासीत् । (७) केवलम् । (८) द्वैराज्ये । (९) आश्चर्यम् । (१०) न विद्यते दैतं - द्वितीयं कारणं यत्रेत्यसाधारणमानन्दास्पदम । (११) धारयन्ति स्म । (१२) प्राणिनः ॥४५॥
भूतलं उत्पलं च सम्प्रीणता नृपभट्टारकयोरुदयवता कीर्तिभूपेन येन जगद्वैराज्यमिव जातम् । परमेतच्चित्रं यत्प्राणिनो हर्षस्थानं धारयन्ति स्म ॥५१॥
स्वीयान्ववायभवभूधनराजिमांजौ, येनाऽऽहतामहितपक्षतया समीक्ष्य । माऽभ्येतु जेतुमथ मामपि राजभावा-ब्रेजेद्रिजापतिमितीव पती रजन्याः ॥४६॥
(१) आत्मीये वंशे-चन्द्रवंशे समुत्पन्नानां नृपाणां श्रेणिम् । (२) रणे । (३) अकब्बरेण । (४) निपातिताम् । (५) वैरिवर्गत्वेन । (६) दृष्ट्वा । (७) मा आगच्छ । (८) अथमद्वंशजवधानन्तरम् । (९) राजत्वेन । (१०) ईश्वरम् । (११) चन्द्रः ॥४६॥
स्वीया० । वैरिवर्गत्वेन राजकुलोद्भूतभूपश्रेणी हतां दृष्ट्वा राजत्वेन मां मा हन्यात् इतीव रात्रिपतिरीशं सेवते ॥३९॥
पूर्वापराम्बुनिधिसैकतसीमभूमी-सञ्चारिचञ्चुरचमूचरभूरिभारम् । सोढुं न सासहिँरहीश्वर एकमूर्जा, शीर्णां सहस्रमिति किं रचयांचकार ॥४७॥
(१) प्राचीप्रतीचीसमुद्रयोर्जलोज्झिततटे एव मर्यादे यस्यास्तादृश्यां भूमौ सञ्चरणशीलानां स्वस्वामिकर्मकरणप्रवणानां सेनाजनानां भूयिष्ठं वीवधम् । (२) उत्पाटयितुम् । (३) समर्थः । 'अहिर्महीगौरवसासहिर्य" इति नैषधे । ( ४ ) शेषनागः । (५) एकेन मस्तकेन ।(६) मस्तकानाम् । (७) कृतवान् ॥४७॥
____ आसमुद्रान्तपृथ्वीविचरणशीलानां सुभटानां भारमेकमस्तकेनाऽसहनशील: शेषनागो मस्तकसहस्रं रचयति स्म ॥४०॥ स्पर्द्धा दधन्निजयशःप्रसरैः स्वलक्ष्म्या, क्षोणीभुजा बहिँरितो विहितः स्वदेशात् । स्वःसिन्धुरोधसि तदादि मुंगं दधानो, राजाऽनिशं मृगयुवत्किमु बम्भ्रमीति ॥४८॥
1. ०धर० हीमु० । ०धव० हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org