SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः ४५ (१) रिक्तम् । (२) कुर्वन् । (३) विश्वं पानीयं च । (४) रिपूणां कीर्तिरेव मरालमाला तया । (५) वैरिणि । (६) वंशे । (७) दौस्थ्य-दौर्भाग्य-वनवासस्वजनवियोगादिकुदिवसं मेघान्धकारं च । (८) कुर्वाणः । (९) विद्रावयन्-सङ्कोचयन् । गतप्रायाणि सृजन् । (१०) रिपुवनितामुखकमलानि । (१०) वीरवृक्षान् । (१२) रोमाञ्चकुड्मलकलितान् ॥४१॥ युग्मम् ॥ ___ यस्याऽऽजिर्मेघवज्जातः । किंभूतः ? । खड्ग एव तडित् यस्मिन् । पुनर्मदधाराञ्चितः । पुनः [नि] कुत(कृत्तः) छेदितारिरुधिराण्येव नदीप्रवाहा यस्मिन् । पुना रेणुभिराच्छादिता दिक्प्रदेशा यस्मिन् ॥३५।। पुन: किंभूतः ? । अरिकीतिरहितं भुवनं कुर्वन् । पुनर्वैरिणि वंशे मेघध्वान्तं कुर्वन् । पुनः परस्त्रीमुखे म्लानि नयन् । पुनः शूररूपवृक्षान्पुलकमुकुलकलितान् कुर्वन् ॥३६॥ यस्यौजसि स्फुरति जैत्र इव त्रिलोक्यां, त्रासादिवाऽम्बुनिधिर्मम्बुधिमन्त्रजिह्वः । वज्रः पुरन्दरकरं 'सरसीजपाणिः, पादं हरेरपि देवोऽद्रिभुवं बभाज ॥४२॥ (१) अकब्बरप्रतापे । (२) त्रिभुवनमध्ये । (३) भ्राम्यति सति । (४) जयनशीले इव । (५) आकस्मिकभयात् । (६) समुद्रवह्निर्वडवानलः । (७) सागरम् । (८) दम्भोलिः । (९) शक्रहस्तम् । (१०) सूर्यः । (११) विष्णुपदम् । (१२) दवानलः । (१३) पर्वतगहनभुवम् ॥४२॥ जयनशीले यत्प्रतापे दीप्यमाने सति भयादिव वडवाग्निरर्णवं श्रितः । पुनर्वज्रो वज्रिहस्तं श्रितस्तरणिर्गगनं बभाज । दवानलो गिरिवनभूमीं बभाजेत्युत्प्रेक्षा प्रादुष्कारः ॥५३॥ एतत्तुरङ्गमगणा दिवि सम्पराये, प्रोत्तालफालललितं कलयाम्बभूवुः । जित्वा धरां विबुधधाम पुर्नर्जिघृक्षोः, 'संलक्ष्य तक्षणमिवाऽऽशयमात्मभर्तुः ॥४३॥ (१) अकब्बराश्वाः । (२) आकाशे । (३) सङ्ग्रामे । (४) प्रोत्तालं-शीघ्रं फालानामुच्चैर्गतिविशेषाणां विलासम् । "चलद्वलयमुखकरतलोत्तालतालिकारम्भरमणीयरसिकरासकक्रीडानिर्भराः" इति चम्पूकथायाम् । (५) दधुः । (६) पृथ्वीम् । (७) विजित्य (८) स्वर्गम् । (९) ग्रहीतुमिच्छोः । (१०) ज्ञात्वा । (११) अभिप्रायम् । (१२) स्वस्वामिनः ॥४३॥ एतदश्वाः सङ्ग्रामे गगने उत्पतन्ति । उत्प्रेक्ष्यते -- पृथ्वी जित्वा स्वर्गं ग्रहीतुमिच्छोरकब्बरनृपस्याऽभिप्रायं तत्कालं विज्ञाय ॥३७॥ एतद्भवद्भयगृहीतदिशो 'दिगीशा-निःस्वाननिःस्वनभरः प्रतिभूरिवाऽन्तः । भूत्वाऽऽत्मनाउँऽह्वयदिवाऽवनिपद्मिनीश-मेनं पुनः प्रणतिगोचरतां प्रणेतुम् ॥४४॥ (१) अकब्बरादुत्पद्यमानाया भीतेर्वशात्पलायितान्नष्टान् । (२) दिक्पतीन् । (३) राजवाद्यशब्दसमूहः । (४) साक्षीव । (५) विचाले भूत्वा । (६) स्वयम् । (७) आकारयति । (८) अकब्बरपातिसाहिम् । (९) प्रणन्तुम् ॥४४॥ एतदुत्पन्नभयादृहीतदिग्मण्डलान् दिक्पालान् प्रति निःशानारावो मध्ये प्रतिभूः साक्षी भूत्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy