SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ४४ श्री' हीरसुन्दर' महाकाव्यम् (४) श्रवणाया: प्राघुणीं विधाय । श्रुत्वेत्यर्थः । (५) वैरिवध्वः । ( ६ ) हृदयशिलाः । (७) विदारयन्ति । (८) नखशिखा एव पाषाणदारणान्यायसोपकरणानि तैः । (९) जगद्विजयकरणवर्णनवर्णावली ॥३७॥ मृतपतिवार्तां श्रुत्वा तत्स्त्रियो नखटङ्कनकैर्वक्षांसि विदारयन्ति स्म ||३३|| 'एतद्भवन्निजनिशुम्भभविष्णुशङ्का-तङ्काकुलीकृतवनेचरवैरिवध्वः । रेङ्गत्प्रपा इव पयोधरशातकौम्भ- कुम्भाश्च्युताश्रुजलपूरितनेत्रपात्राः ॥३८॥ ( १ ) एतस्मादकब्बरादुत्पद्यमानो य आत्मनां वधस्तम्भाद्भवनशीला या शङ्का-अनिष्टसम्भावनं तस्या भयं तेन विह्वलीकृता, अत एव विपिनचारिणो ये वैरिणस्तेषां वध्वः । ( २ ) चलन्त्यः पानीयशाला इव । ( ३ ) स्तना जलधारिणश्च एव तथा स्वर्णसम्बन्धिनो घटा यासां यासु वा, निःसरन्नयनजलानि बाष्पान्येव पानीयानि तैर्भृतानि नयनान्येव पात्राणि पर्णानि भाजनानि वा यासां यासु वा । “पात्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि । योग्यभाजनयोर्यज्ञभाण्डे नाट्यनुकर्त्तरी"त्यनेकार्थः ॥३८॥ अकब्बर भूपाद्वधभयाद्वनवासिनामरीणां वध्वः स्तनहेमकुम्भाः पुनरश्रुजलभृतनेत्रपात्राः । रङ्गन्त्यो जङ्गमाः प्रपा इव जाताः ||३४|| `यस्याऽतिदानवशतः 'परितोषभाग्भि- विश्वार्थिभिः सुरगवार्मंपमानितानाम् । भूयो भवर्द्धिरविसर्जनतः पयोभि-निष्पातिभिः किमवभवहिं वि देवसिन्धुः ॥३९॥ ( १ ) अकब्बरस्य । ( २ ) इच्छाभ्यधिकविश्राणनवशात् । (३) सामस्त्येन स्वास्थ्यभाग्भिः । सन्तुष्टचित्तै: । ( ४ ) समस्तयाचकैः । ( ५ ) कामधेनूनाम् । (६) अवगणितानाम् । स्वप्नेऽप्यप्रर्थितानाम् । ( ७ ) बहुलैर्जायमानैः । ( ८ ) दानाभावात् । ( ९ ) दुग्धैः । (१०) निस्सरणशीलैः । (११) गगने । ( १२ ) गङ्गा ॥ ३९ ॥ परितुष्टैर्यदर्थिभिरपमानितानां सुरगवां दुग्धैः कृत्वा स्वर्गे गङ्गाऽभवत् ॥५०॥ यस्यऽऽहवोऽजनि घेनाघनवत्कृपाण विद्युत्पतत्समददन्तिमदाम्बुधारः । भैल्लीनिकृत्तरिपुशोणितसिन्धुवेणि -रुँड्डीनपांशुपिहिताखिलदिग्विभागः ॥ ४० ॥ 'शून्यं सृजन्र्भुवनमप्यरिकीर्त्तिहंस श्रेण्या 'कुले 'द्विषति दुर्दिनमदधानः । `विद्रावयन्यैरवधूवदनाम्बुजानि, शूरडुमान्पुलककोरकितान्प्रकुर्वन् ॥४१॥ युग्मम्॥ ( १ ) सङ्ग्रामः । ( २ ) जात: । ( ३ ) मेघ इव । ( ४ ) खड्गा एव विद्युतो यत्र । (५) क्षरन्त्यो मदयुक्तानां करिणां दानजलानां धारा वृष्टयो यत्र । ( ६ ) भल्लीभिः - शस्त्रविशेषैः । “तिमिरकरिकुम्भभेदनभल्लीष्विवे" ति चम्पूकथायाम् । छेदिता ये वैरिणस्तेषां शोणितानिरुधिराण्येव नदीप्रवाहा यत्र । ( ७ ) ऊर्ध्वं गतैर्गगने विस्तृतै रजोभिराच्छादिताः समग्राणां दिशां प्रदेशो यत्र ॥ ४० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy