SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्री' हीरसुन्दर' महाकाव्यम् 'कल्पावनीरुहवनानि महीमघोना, प्रोद्दामदानललितैरवहेलितानि । गुच्छप्रसूनफलभारनमशिखानि, वीडोदयादिव बभूवुरधोमुखानि ॥३०॥ (१) कल्पतरुविपिनानि । (२) साहिना । (३) प्रबलदानविलासैः । (४) अवगणनां गमितानि ।(५) स्तबकानां कुसुमानां फलानां भारेण वीवधेन नमन्त्यो भूमौ लगन्त्यः शाखा येषां तानि । (६) लज्जाप्रादुर्भावात् । (७) अवज्ञाजातमन्दाक्षोद्गमेन नीचैराननं येषां तानि । लज्जाप्राप्तौ हि अधोमुखतैव स्यात् ॥३०॥ श्रीपातिसाहिना दानगुणेनाऽवगणितानि कल्पवृक्षवनानि अधोमुखानि लज्जया जातानि इव ॥४७॥ आकालिकीकुलिशशैलिनीशवह्नि-वैश्वानराम्बुरुहिणीरमणप्रदीपाः । अंशा अमी त्रिजगतीव परिस्फुरन्ति, राशेरिवाऽस्य महसां "रिपुराजघस्य ॥३१॥ (१) विद्युत् । (२) इन्द्रवज्रम् । (३) वडवानलः । (४) वह्निः । (५) रविः । (६) दीपाः । (७) त्रिभुवने । (८) स्फुर्ति बिभ्रन्ति( ति)। (९) प्रतापप्रकरस्य । (१०) रिपून राज्ञः । वैरिनृपान्हन्तीति रिपुराजघस्तस्य । "पाणिघ-ताडघौ शिल्पिनि" एतौ निपात्येते राजघश्चेति ॥३१॥ विद्युद्वज्रार्णवाग्निसामान्याग्निसूर्यदीपा अमी एतत्प्रतापांशाः ॥४९॥ एतन्महस्त्रिभुवनभ्रमणीविलासं, जैत्राङ्ककारनिकरैरपि 'दुःप्रधृष्यम् । उल्लवितुं स्पृहयतेव सहस्रपादी, निर्मीयते स्म “सरसीरुहिणीवरेण ॥३२॥ (१) अकब्बरप्रतापः । (२) त्रिलोके पर्यटनस्य लीला यस्य । “विधेः कदाचिभ्रमणीविलासे” इति नैषधे । (३) जयनशीलप्रतिमल्लानां व्रजैः । (४) दुःखेनाऽऽकलयितुं शक्यम् । "दूरं गौरगुणैरहङ्कृतिभृतां जैत्राङ्कारे चर" इति नैषधे । (५) अतिक्रमितुम् । 'लघुङ् गतौ' अयं भ्वादिर्धातुः । (६) सहस्रसङ्ख्याकाश्चरणाः । (७) कृता । (८) भानुना ॥३२॥ __ त्रिजगद्व्याप्तं, पुनः प्रतिमल्लैरजेयमेतत्प्रतापं सत्वरमुल्लङ्घि काङ्क्षता सूर्येण सहस्रपादी निर्मितेव ॥४८॥ यस्योऽऽशगः प्रसरदाशगवनिषडात, कागमेष लघहस्ततया कदाचित् । नाऽलक्ष्यता ऽक्षिभिरपि प्रतिपक्षल:- रङ्गे लैंगन्युनरबुध्यत युद्धमूनि ॥३३॥ (१) साहेः । (२) बाणः । (३) चलन् । (४) वायुरिव । (५) तूणीरात् । (६) कर्ष आकर्षणेषु - आगमनेषु । (७) शीघ्रवेधितया । (८) कस्मिन्नपि समये । (९) न दृष्टः । (१०) नयनैः । (११) वैरिवारैः । (१२) शरीरे । (१३) वातं कुर्वन् । (१४) जा( ज्ञा )तः । (१५) रणाङ्गणे ॥३३॥ १. हीमु० हीलप्रतौ च ३०तमश्लोकादारभ्य ५९तमश्लोकपर्यन्तं यथाक्रममेषोऽनुक्रमो दृश्यते - ४७-४९-४८-३०-४६३१-३२-३३-३४-५०-३५-३६-५३-३७-३८-५१-३९-४०-५२-४१-४२-४३-४४-४५-५४-५५-५६-५८-५९-५७ इति । Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy