SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः वैरिभूपैः । (५) धूमरीः । (६) आत्मस्वामिनां व्यसनावलोकान्मोहेन मूर्च्छया भूमीलुठनेन पाण्डुरिताः शरीरयष्टयो यासाम् ॥१८॥ नृपैर्दिशो मलिना दृष्टाः । उत्प्रेक्ष्यते-स्वभर्तृसङ्कटोद्भूतमूर्च्छया धरापातान्मालिनगात्राः ॥१८॥ यन्मेदिनीकुमुदिनीरमणप्रयाणे, छिद्रं न्यभालि परिपन्थिभिरैभ्रपान्थे । 'मद्वंशजक्षितिरथोंदयिनी हृदन्त-दुःखप्रकर्षत इति “स्फुटितोरसीव ॥१९॥ (१) यस्याऽकब्बरसाहेः प्रस्थाने । “इदं तमुर्वीतलशीतलद्युतिम्" इति नैषधे । (२) दृष्टम् । (३) वैरिभिः । (४) सूर्ये । “पन्था भास्वति दृश्यते बिलमयः प्रत्यर्थिभिः पार्थिवै" रिति नैषधे । तद्वृत्तौ-म्रियमाणा रणे सूर्ये छिद्रं पश्यन्तीत्यरिष्टवेदिनः । यद्वा- "द्वावैतौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड् योगयुक्तश्च रणे चाऽभिमुखो हतः ॥" इत्युक्त्वा सूर्ये छिद्रदर्शनमिति । (५) ममाऽन्वये-सूर्यवंशे जातानां वीराणां क्षयः । (६) उदेष्यतीत्येवंशीला उदयिनी । (७) मनोमध्ये दुःखातिशयात् । (८) सच्छिद्रीभूतवक्षसीव ॥१९॥ वैरिभिररुणे रन्ध्र दृष्टं सूर्यवंश्यानां क्षय [इ]ति दुःखा[द] द्विधाभूतहदीव ॥१९॥ यस्य प्रसृत्वरयशःशरभूसवित्री, स्वःकूलिनीव करवाललता बभूव । यस्यां निमज्य रिपुराजपरम्पराभि-र्थेनाँऽन्वभावि दितिजद्विषतां विभूतिः ॥२०॥ (१) विस्तरणशीलयश एव स्वामिकार्तिकस्तस्य जननी । (२) गङ्गा । (३) खड्गयष्टिः । (४) असिलतायाम् । (५) ब्रूडित्वा शरीरं त्यक्त्वा च । (६) वैरिनृपपतिभिः । (७) अनुभूता। (८) देवानाम् । (९) सम्पत्तिः ॥२०॥ कीर्तिषण्मुखजननी गङ्गेव खड्गलता जाता । यस्यां ब्रूडित्वा रिपुभिर्देवत्वं प्राप्तम् ॥२०॥ यस्मिनणाङ्गणगते प्रहताहिताश्वाः, शौर्योदयाँद्दिवि मुहुर्मुहुरि (रु)त्पतन्ति । ‘भूमौ निर्णाभिभवतः "सवितुः सेगोत्र -तार्थ्यानिव श्रयितुर्मुत्सुकतां वहन्तः ॥२१॥ (१) नृपे ( २ ) सङ्ग्राममध्यं प्राप्ते सति । (३) शस्त्रघातितरिपुतुरङ्गाः । (४) शूरतायाः प्रादुर्भावात् । (५) गगने । (६) वारंवारम् । (७) उच्छलन्ति । (८) भूमण्डले । (९) स्वस्य सङ्ग्रामादौ पराभवतः । (१०) गगने सूर्यस्य पितुश्च । (११) बन्धूनश्वानाश्रयितुमिव । विपत्तौ स्वजनाः श्रीयन्ते इति श्रुतिः । (१२) औत्सुक्यम् । (१३) दधतः ॥२१॥ हताश्वा रणे उच्छलन्ति । उत्प्रेक्ष्यते-सूर्यस्य पितुर्वा स्वजनानश्वान्मिलितुमुत्सुका इव । विपत्तौ स्वजनाः श्रीयन्ते इति स्थितिः ॥२१॥ एतत्कृपाणनिहताहितकुम्भिकुम्भ-निष्पातिमौक्तिकततिः समरे 'विरेजे। ... दृष्ट्वा हतान्स्वपतिभूमिपतीस्तैदीय-लक्ष्मीक्षणप्रपतदश्रुकणावलीव ॥२२॥ 1. इति प्रतीपनृपतीनामरिष्टाविर्भावः ॥हील.'। 2. ०त्रांस्ताा० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy