________________
३६
श्री हीरसुन्दर' महाकाव्यम् इव । (९) वैरिभिर्जेतुमशक्यः ॥७॥
यो दिल्लीदेशः ब्रह्मेव निधिसहितः, पुनर्य इन्द्र इव रम्यानि(णि) अप्रधानानि सरांसि यत्र, कृष्णवत्सद्रव्य, रत्नानां खनिः, ईश इव कोट्टकलितः वज्र इव दुर्भेद्यः ॥७॥
'दिल्लीति तत्र नगरी न गरीयसीभिः, श्रीभिः क्वचिद्विरहिता रहिता न नीत्या । रेजे 'गिरीशगिरिशृङ्गकृतैस्तपोभिः, प्राप्ता परां श्रियमसौ त्रिशिरःपुरीव ॥८॥
(१) दिल्ली इति नाम्नी पुरी । (२) महतीभिः । (३) लक्ष्मीभिः । (४) वियुक्ता । (५) न न्यायेन । (६) कैलासशिखरे प्रणीतैर्निरशनपानादितपोभिः । (७) उत्कृष्टलक्ष्मीम् । (८) प्रपन्ना । (९) धनदनगरीव ॥८॥
लक्ष्या नीत्या च न रहिता दिल्ली रेजे । उत्प्रेक्ष्यते - अलकेव ।।८।। दम्भोलिपाणिनगरीविभवाभिभाव-प्रागल्भ्यमांकलयता 'निजवैभवेन । *निर्जित्य या बलिगृहं पद्मस्य मौलौ, कालीव"कासरसुरासहजं ससर्ज ॥९॥
(१) इन्द्रपुरीसमृद्धिपराभवाने बुद्धिमत्तां चातुर्यम् । (२) बिभ्रता । (३) स्वलक्ष्म्या। "स्फुरन्माञ्जिष्ठवैभव" इति काव्यकल्पलतायाम् । (४) जित्वा । (५) दिल्ली । (६) नागलोकम् । (७) नागलोकस्य । (८) मस्तके । (९) चरणं-स्थानम् । (१०) पार्वती । (७) "कासरदैत्यस्य । कालिकार्थे स्वस्य विभोर्भावो वैभवस्तेन सामर्थ्येन महिषासुरं जित्वा तन्मस्तके पादं कृतवती । तस्या मूर्तेस्तत्प्रकारदर्शनात् ॥९॥
अमरावतीशोभाजैत्रेण विभवेन नागलोकं जित्वा तन्मस्तके या दिल्ली पदं धत्ते स्म । यथा पार्वती महिषासुरमस्तके पदं धत्ते ॥९॥
'तस्यां महीहिमकरण हमाउनाम्ना, जज्ञे पुरन्दरविजित्वरविक्रमेण । 'यस्यौजसेव विजितेन पदं मुरारे-स्तत्तुल्यतां स्पृहयतांऽशुमता 'न्यषेवि ॥१०॥
(१) दिल्लीनगर्याम् । (२) भूपेन । (३) हमाउ इति नाम यस्य । (४) शक्रजयनशीलबलेन। (५) हमाउपातिसाहेः । (६) प्रतापेन । (७) नारायणचरणम् । (८) हमाउप्रतापसादृश्यम् । (९) इच्छता (१०) सूर्येण । (११) सेवितम् ॥१०॥
दिल्लीनगर्यां हमाऊपातिसाहिर्जात । यत्प्रतापजितेन सूर्येण गगने नष्टमित्यर्थः ॥१०॥ 'श्रीकाबिलाधिपतिबब्बरपातिसाहि-पुत्रः पुलोमदमनोऽखिलमुद्गलानाम् । शरस्य सूनुमपि निर्मितवान्सँदण्डं, कॉलं करालमपि यः प्रसरत्प्रतापैः ॥११॥3
(१) श्रिया कलितकाबिलनाममण्डलस्य स्वामी यः बब्बरसाहिस्तस्य नन्दनः । (२) अधिपतिः । (३) समस्तमुद्गललोकानाम् । (४) सूर्यस्य चारस्य वा । (५) पुत्रमपि । (६) 1. इति दिल्ली । अस्य' इति पदस्यैवायमर्थः, अत: ७ इत्यङ्कः पुनर्दर्शितः । 2. सूर० हीमु० । 3. इति हमाऊपातिसाहिः हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org