SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः ३३ वर्षाकाले । (४) सिद्धान्तोक्तम् । (५) प्रावृषेण्यदिवसान् । (६) सूर्यवत्तेजोलक्ष्मीर्यस्य । (७) अतिक्रामति स्म । (८) परिपाट्या ॥१५३॥ भव० । भवार्णवे पततामद्वितीयपद्यासदृशं विधिमोघनियुक्तिदिनचर्याशास्त्रोक्तमाश्रित्य स सूर्यतेजाः सूरीशः प्रावृषेण्यवासरानतिक्रामति स्म ॥१५५।। → यं प्रासूत शिवाह्वसाधुमघवा सौभाग्यदेवी पुनः पुत्रं कोविदसिंहसी( सिं )हविमलान्तेवासिनामग्रिमम् । सर्गोऽसौ नवमोऽत्र देवविमलव्यावर्णिते हीरयु क्सौभाग्याभिधहीरसूरिचरिते सम्पूर्णतां प्राप्तवान् ॥१५६॥ __ इति पं.सी(सिं)हविमलगणि शिष्य पं०देवविमलगणिविरचिते हीरसौभाग्यनाम्नि महाकाव्ये देवीकथन-चन्द्राद्यस्त-सूर्योदयादि-विजयसेनसूरिपदनन्दि-मेघजीऋषिसमागमादिवर्णनो नवमः सर्गः ॥ →एतदन्तर्गत: पाठो हीसंप्रतौ नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy