________________
नवमः सर्गः
२९
(१) भूमण्डले । ( २ ) स्वतन्त्रम् । (३) दानम् - द्रविणविश्राणनं मदाम्बु च वर्षतीत्येवंशील - तया । " दानं विश्राणनमदाम्भसो "रित्यनेकार्थः । दानवर्षणस्वभावेन । ( ४ ) जनैः। (५) अनेकान् दुःस्थानर्थिनो वा पान्ति दारिद्यादुद्धरन्ति सुखीकुर्वन्ति वा इत्यनेकपास्तद्वदाचरितं हस्तिसदृशीभूतं च ॥१३६॥
श्रीवाचंयमेन्द्रे पृथ्व्यां विचरति सति दानं - घुम्नदानं मदाम्भश्च तद्वर्षणाद्भव्यौघेनाऽनेकदुःस्थान्पान्ति दौःस्थ्यादुद्धरन्तीहितं प्रयच्छन्ति च तेऽनेकपा गजाश्च तद्वदाचरितम् ॥१३८ ।।
'पितेव सूनुना साकं कैम्माङ्गजयतीन्दुना ।
पत्तनं 'पावनीचक्रे हीरसूरीश्वरः क्रमात् ॥१३७॥
(१) जनकः । ( २ ) पुत्रेण । ( ३ ) श्रीविजयसेनसूरीश्वरेण । ( ४ ) पवित्रीचकार ॥१३७॥ श्रीविजयसेनसूरिणा सह श्रीहीरविजयसूरिः पत्तनं पवित्रीचक्रे ॥ १३९ ॥ कृत्वा क्रमार्दनुचानपदनन्दि मुनीश्वरः ।
देश स्वसूनो राजेव 'गणं तस्य वशं व्यधात् ॥१३८॥
( १ ) आचार्यपदनन्दिम् । (२) जनपदम् । (३) निजपुत्रस्य । ( ४ ) नृपतिरिव । (५) तपागच्छम् । ( ६ ) श्रीविजयसेनसुरेरायत्तम् ॥१३८॥
कृत्वा० । आचार्यपदनन्दि कृत्वा श्रीसूरिर्गणं तस्य वशं करोति स्म ॥ १४०॥
'प्रभोर्नन्दिमहे हेमराजो मन्त्रीश्वरो मुदा ।
"अमानि मानवै: "श्रीद इवाँऽमितधनं ददत् ॥१३९॥२
(१) सूरे: । (२) तस्मिन्नाचार्यपदनन्दिमहोत्सवे । (३) हेमराजनामा मन्त्री । ( ८ ) ज्ञातः । ( ५ ) जनै: । ( ६ ) धनद इव । ( ७ ) अगणितम् ॥१३९॥
आचार्यपदनन्दिमहोत्सवे धनं वपन् हेमराजो मन्त्री बुधैर्धनद इवाऽवबुद्धः || १४२ ||
प्रत्यतिष्ठत्परोलक्षा आर्हती: प्रतिमाः प्रभुः ।
“कल्पितानल्पसङ्कल्पाः “कल्पसाललता इव ॥१४०॥
(१) प्रतिष्ठापयति स्म । (२) लक्षश: । ( ३ ) जैनी: । (४) प्रदत्तबहुकामिता: । (५) कल्पवल्लय इव । “कल्पद्रुमलता" इति सोमसौभाग्यकाव्ये ॥१४०॥
श्रीहीरविजयसूरिः कल्पलतासदृशीर्लक्षबद्धा प्रतिमाः प्रतिष्ठति स्म ॥१४२॥ पान्थानिव मंहानन्दपुटभेदनपद्धतौ । 'दीक्षयामास सूरीन्द्रोऽनेकानि॑िभ्यतनूभवान् ॥१४१॥
1. प्रभो तदार्नन्दि० इति हीसुंप्रतौ दृश्यते । स चाशुद्धो भाति । 2. इति विजयसेनसूरिनन्दि: । हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org