SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ १६६ १८४ ३८० श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्कः श्लोकाङ्कः हीसुं० हील. पुष्करं तु जले व्योम्नि, तीर्थे कुण्डे च० १४ १४१ [अनेकार्थसंग्रहे काण्ड ३ श्लो० ५७३] एकः श्रीपाञ्चजन्यो हरिकरकमलक्रोडलीलायमानो, यस्य ध्वानैरमानैरसुरसुरवधूवर्गगर्भा गलन्ति । [] १४२ स्कन्दो मन्दमतिश्चकार न करस्पर्श स्त्रियाः शक्तिः १४३ खण्डप्रशस्तौ] इदं तमुर्वीतलशीतलद्युतिम् [नैषधे ९/२] १५४ गिरां हि पारे निषधेन्द्रवैभवः नैषधे १२/४१] १५७ मदो दानं प्रवृत्तिश्च [अभिधानचिन्तामणौ काण्ड ४ श्लो० २८९] | १६४ जवेऽपि मानेऽपि च पौरुषाधिकम् (नैषधे १/५७] १६५ परस्परोल्लासितशल्यपल्लवे [नैषधे १/६८] शल्यं-शस्त्रं कुन्तश्चेति तवृत्तौ । न षट्पदो गन्धक(फ)लीमजिघ्रत [सुभाषिते] मखांशभाजां प्रथमो निगद्यसे [रघुवंशे ३/४४] व्याघ्रानभी: फुल्लासनाग्रविटपानिव [रघुवंशे ९/६३] २१७ व्याघ्रो द्वीपी शार्दूलचित्रको चित्रकायः पुण्डरीक: अभिधानचिन्तामणौ काण्ड ४ श्लो० ३५१] | पृषतीमस्पृशती तदीक्षणे (नैषधे २/२३] २२१ पृषत्किशोरी 'कुरुतामसङ्गतम् [नैषधे ९/२९] पक्षो गोत्रे परीवारे पक्षतौ च० [अनेकार्थसंग्रहे काण्ड २ श्लो० ५५१] अनिमिषो देवमीनयोः [अनेकार्थसंग्रहे काण्ड ४ श्लो० ३१६] २३३ क्षणमप्यवतिष्ठति(ते) श्वसन्यदि जन्तुर्ननु लाभवानसौ २४० रघुवंशे ८/८७] और देस सब मुंदरडी ओर नागोर नगीना [] समणाणं सउणाणं भ्रमरकुलाणं गोकुलाणं च । अणिआउ वसहीउ सारयाणं च मेहाणं ॥ [] १. वैभवम् इति गु.ने. । २. प्रथमो मनीषिभिस्तमेव देवेन्द्र ! सदा निगद्यसे इति मु. रघु० । ३. व्याघ्रानभीरभिमुखोत्पतितान् गुहाभ्यः, ___ फुल्लन्सनाग्रविटपानिव वायुरुग्णान् । इति मु. रघु. । ४ ०कुरुतामसङ्गताम् इति मु. नै. । २१७ २२२ २६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy