________________
परिशिष्ट-२
३८१
: : :
१
सर्गाङ्कः | श्लोकाङ्कः हीसुं० हील. पुरं देहनगर्योः स्यात् [अनेकार्थसंग्रहे काण्ड २ श्लो० ४२८] १४ २७४ कलारमिन्दुकिरणा इव हासभासम् [नैषधे ११/२३]
२८० सोऽहं हंसायितुं मोहाद् [नलचम्पू उच्छवास १ श्लो० २१] वारं वारं तारतरस्वरनिजितगङ्गातरङ्गाम् ।
[पद्मसुन्दरकविकृतभारतीस्तवे] 'पतिः प्रतीच्या इति दिग्महेन्द्रैः [नैषधे १०/१०]
स्याहेर्भूयः फणसमुचित: काययष्टीनिकाय० [नैषधे १२/५७) दिवमङ्कादमराद्विरागताम् (नैषधे २/८६] सुरेन्द्रतटिनीतीरे० [भोजप्रबन्धे] वरुणगृहिणीमाशामासादयन्तममुं रुची० [नैपधे १९/३] निजमुखमित: स्मेरं धत्ते हरेर्महिषीहरिद् [नैषधे १९/३] शरद्घनात्ययः [] पर्जन्यश्चपलाशयः [] अब्दैर्वारिजिघृक्षयाऽर्णवगतैः [खण्डप्रशस्तौ] चिरत्नरत्नाचितमुच्चितं चिरात् (नैषधे १/१०७] स्मेरदम्भोजखण्डाभिः [खण्डप्रशस्तौ] निषण्णमृगनाभिभिः [रघुवंशे ५/७४] बहुलभ्रामरमेचकतामसम् (काव्यकल्पलतावृत्तौ पृष्ठ ७] अनिशतापमिषादुदसृज्यत नैषधे ४/१७] तृष्णा लिप्सा वशः स्पृहा
[अभिधानचिन्तामणौ काण्ड ३ श्लो० ९४] जाम्बूनदोवीधरसार्वभौमः [नैषधे १४/७१] बहुविगाढसुरेश्वराध्व० नैषधे १३/२९] धरणिविरहिणि क्लान्तमुद्रे समुद्रे (नाटके] पद्मिनी कमलकमलिन्योः [अनेकार्थसंग्रहे काण्ड ३ श्लो० ३८२] | उपसि गजयूथकर्णतालैः [रघुवंशे ९/७१] व्रजतो हेलिहयालिकीलनाम् [नैषधे २।८०] जडो मूर्खे हिमाघ्राते मूकेऽवि च .
[अनेकार्थसंग्रहे काण्ड २ श्लो० ११७] १. पाशीति नाथैः ककुभां चतुभिः इति मु.न. । २. उपसि स गजयूथ० इति मु. रघु. ।
३. सजते हेलि० इति मु. नै. ।
: : : : : : : : : : : : : : :
: : : : : :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org