SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ ३७९ सर्गाङ्कः श्लोकाङ्कः हीसुं० हील देव ! त्वद्भुजदण्डदर्पगरिमोदीर्णप्रतापानल० [खण्डप्रशस्तौ] व्रजति कुमुदे मोदं दृष्ट्वा दृशोरपिधायके० नैषधे १९/८] लिम्बोऽरिष्टः पिचुमन्द० [अभिधानचिन्तामणौ काण्ड ४ श्लो० २०५] वीडनं व्रीडा चित्तसङ्कोच: व्रीडोऽपि _[अभिधानचिन्तामणिस्वोपज्ञटीकायां काण्ड २ श्लो० २२५] त्वयि स्मरव्रीडसमस्ययानया नैषधे ९/१५५] स्ववनी सम्प्रवदत्पिकापि का [नैषधे २/४५] कम्बुस्तु वारिजः [अभिधानचिन्तामणौ काण्ड ४ श्लो० २७०] पञ्चमुखोऽष्टमूर्तिः [अभिधानचिन्तामणौ काम्ड २ श्लो० ११०] गन्धोत्तमा कल्पमिरा परिप्लुता [अभिधानचिन्तामणौ काण्ड ३ श्लो० ५६६] एनं 'महस्विनमुपैहि सदारुणोच्चैः [नैषधे १३/१२] दिष्टान्तोऽस्तं कालधर्म [अभिधानचिन्तामणौ काण्ड २ श्लो० २३८] | निषधवसुधामीनाङ्कस्य प्रियाङ्कमुपेयुष० [नैषधे १९/१] तमेनमुर्वीवलयोर्वशीवशम् [नैषधे १२/२७] समुद्रस्ताम्रपर्णी च, वंशः करिशिरस्तथा । उद्भवो मौक्तिकानां स्यात्, प्रायोऽमीषु परत्र न ॥ [] सोऽयमित्थमथ २भीमनन्दनाम् नैषधे १८/१] उदीतमातङ्कितवानशङ्कत [नैषधे १/९२] । सारमुद्धियते किञ्चिज्ज्योतिषक्षीरनीरधेः [] दिनान्तसन्ध्यासमयस्य देवता [नैषधे १२/८७] गीर्वाणद्रुमकुम्भधेनुमणयस्तस्याऽङ्गणैरिङ्गिण० चिन्तामणिपार्श्वनाथस्तवे] | तपर्तुपूर्तावपि मेदसां भरा विभावरीभिर्बिभराम्बभूविरे नैषधे १/४१] विस्फुरच्छफरीनेत्रा, तत्राऽपि रणसाक्षिणी । अस्ति ज्योत्स्नासपत्नाम्बु-रियमेव सरस्वती ॥ [पाण्डवचरित्रे सर्ग १४ श्लो० ६] | १३६ १. महस्विनमुपेहि इति मु. नै. । २. ०भीमनन्दिनीम् इति मु.न. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy