________________
३७८
श्री हीरसुन्दर' महाकाव्यम्
सर्गाङ्कः श्लोकाङ्कः| हीसुं० | हील. एतस्योत्तरमद्य न: समजनि त्वत्तेजसां लङ्घने [नैषधे ६/१३६] १३ २०८ पृषत्किशोरी 'कुरुतामसङ्गतम् (नैषधे ९/२९]
२०९ भवद्वृत्तं स्तोतुर्मदुपहितकण्ठस्य कवितुः [नैषधे १५/९२]
२१६ राजादनीतरुतले विमलगिरिरयं जयति तीर्थम् [] त्रिजगतीं पुनती कविसेविता [] नभःपरिरम्भणलोलुभेन [] प्रस्थं तीर्थं प्रा(प्रो)थमलिन्द०
हैमलिङ्गानुशासने पुनपुंसकलिङ्गे १८] सदा हंसाकुलं बिभ्रन्मानसं प्रचलज्जलम् । भूभृन्नाथोऽपि नाऽऽयाति यस्य साम्यं हिमाचलः ॥
नलचम्पू उच्छ्वास १ श्लो० ३६] बहुलभ्रामरमेचकतामसं [काव्यक्लकलतावृत्तौ पृष्ठ ७] धरातुरासाहि मदर्थयात्रा [नैषधे ३/९५] शम्बरो दानवान्तरे, मत्स्यैणगिरिभेदेषु
[अनेकार्थसंग्रहे काण्ड ३ श्लो० ५९९-६००] अर्थो हेतौ प्रयोजने। निवृत्तौ विषये वाच्ये प्रकारे द्रव्यवस्तुषु ।।
[अनेकार्थसंग्रहे काण्ड २ श्लो० २०८-२०९] सङ्गरं गरमिवाऽऽकलयन्ति [नैषधे ५/३१] ४ऋतुं विधत्ते यदि सार्वकामिकम् (नैषधे ९/७५] वृषस्यन्ती कामुकी स्यात्
[अभिधानचिन्तामणौ काण्ड ३ श्लो० १९१] अष्टादशद्वीपनिखातयूप [रघुवंशे ६/३८] नवद्वयद्वीपपृथग्जयश्रियाम् [नैषधे १/५] जय जोई मणकमलभसलभयपंजरकुंजर० [जयतिहुअणस्तोत्रे] उडुपरिषदः किं “नाऽर्हन्ती निशः किमनौचिती [नैषधे १९/१९] भुवनवलिवह्निविद्यासन्ध्यागजवाजि(जाति)शम्भुनेत्राणि
काव्यकल्पलतायां प्रतान ४ श्लो० २५४] व्रतोपवीतौ पलितो वसन्तः [हैमलिङ्गानुशासने पुनपुंकलिङ्गे १७]] १४
१. कुरुतामसङ्गताम् इति मु. नै. । ३. नो याति इति मुद्रितनलचम्पूकाव्ये । ५. ०नार्हत्वं निशः किमु नौचिती इति मु.न. ।
२. भवद्वत्तस्तोतुर्मदु० इति मु. नै. । ४. क्रतुं इति मु. नै. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org