SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ ३७७ ११२ נה נה נה נה CU CUKU १२६ १३० १४४ www ה १५९ सर्गाङ्क: श्लोकाङ्कः हीसुं० हील. आशय आश्रयेऽभिप्रायपनसयोरपि [अनेकार्थसंग्रहे काण्ड ३ श्लो० ४७२] | उदय: पर्वतोन्नत्योः [अनेकार्थसंग्रहे काण्ड ३ श्लो० ४७४] शुद्धा सुधादीधितिमण्डलीव नैषधे २२/७४] श्रवणप्राघुणकीकृता मम [नैषधे २/५६] १२२ संसारसिन्धावनुबिम्बमत्र जागर्ति जाने तव वैरसेनिः नैषधे ८/४६] त्वत्पादपङ्कजरजोमृतदिग्धदेहा [भक्तामरस्तवे श्लो० ४१] जोषमासनविशिष्य बभाषे [नैषधे ५/७८] । विहङ्गमद्भाषितसूत्रपद्धतौ प्रबन्धृतास्तु प्रतिबन्धृता न ते [नैषधे ९/३७] संखो इव निरंजणे [] सत्तायामस्त्यास्ते [क्रियाकलापे] १४४ अपि भ्रमीभङ्गिभिरावृत्ताङ्गम् [नैषधे ७/९७) प्रसह्य चेतो हरतोऽर्द्धशम्भुः [नैषधे ३/२९] षोडशीमपि कलां किल नोर्वी [नैषधे ५/८२] परमा धार्मिकतिथयश्चन्द्रकला: पञ्चदश भवन्तीह काव्यकल्पलतावृत्तौ प्रतान ४ श्लो० २७३] तिथिंतिथिं प्रतिस्वर्गि-भोग्यैकैककलाधिका । कला यस्येशपूजाऽऽसी-देकः श्लाघ्य: स चन्द्रमा: ।। काव्यकल्पलतावृत्तौ पृष्ठ २२८] सत्तायामस्त्यास्ते जागर्ति च विद्यते [क्रियाकलापे] १७४ सुरासुरनराधीश-मधुपापीतपत्कजः [सारस्वतव्याकरणप्रान्ते] १७८ जे पुव्वह्ने दिट्ठा ते अवरह्ने न दीसंति [] नासाऽदसीया तिलपुष्पतूणम् (नैषधे ७/३६] इदं तमुर्वीतलशीतलद्युतिम् [नैषधे ९/२] पुपोष वृद्धि हरिदश्वदीधिते-रनुप्रवेशादिव बालचन्द्रमाः रघुवंशे ३/२२] सभाजनं तत्र ससर्ज तेषाम् [नैषधे १४/५] सभाजनार्थे सभाजयति [क्रियाकलापे] २०५ १. ०मण्डलीयम्० इति मु.न. । २. तदत्र मद्भाषित० इति मु.न. । ה १७० १८१ १९५ २०२ २०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy