SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 93 ३७६ श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्कः श्लोकाङ्कः हीसुं० हील० महं तु महसा साकं [शब्दप्रभेदनाममालायाम्] एनं 'महस्विनमुपैहि सदारुणोच्चैः [नैषधे १३/१२] विनैव भूषामवधिः श्रियामियम् (नैषधे १५/२७] सङ्क्रन्दनाखण्डलमेघवाहनाः - [अभिधानचिन्तामणौ काण्ड २ श्लो० ८५] । जवेऽपि मानेऽपि च पौरुषधिकम् (नैषधे १/५७] महानन्दसरोराज-मरालायाऽर्हते नमः [सकलार्हत्स्तोत्रे श्लो० २६] कण्ठो ध्वनौ सन्निधाने ग्रीवायां मदनद्रुमे [अनेकार्थसंग्रहे काण्ड २ श्लो० १०१ वष्टिभागुरिरल्लोप-मवाप्योरुपसर्गयोः प्रक्रियायाम्] व्रजति कुमुदे मोदं दृष्ट्वा दृशोरपिधायके (नैषधे १९/८] राकामृगाङ्काः सम्भूय विभान्ति शरणागताः पाण्डवचरित्रे सर्ग १ श्लो० १२] उडुपरिषदः किं नाऽर्हन्ती निशः किमनौचिती नैषधे १९/१९] अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् [रघुवंशे १/५६] हा स्वाहा]प्रिय धूममङ्गजममुं सूत्वा न किं दूयसे [सूक्ते] सकलसुरासुाराकरपरिघपरिवर्त्यमानमन्दरमन्थानमथितदुग्धाम्भोधेरजनि जनितजगद्विस्मया लक्ष्मीमृगाङ्कसुरभिसुरतरुधन्वन्तरिकौस्तुभोच्चैःश्रवसा सहभूः शशधरकान्तिरैरावतस्तत्प्रसूतिरियमशेषवनान्यलङ्करोति । [नलचम्पू उच्छास ६ पृष्ठ १८७] वेला स्यादृद्धिरम्भसः [अभिधानचिन्तामणौ काण्ड ४ श्लो० १४२] पुरी प्रभा, अलका वस्वोकसारा - [अभिधानचिन्तामणौ काण्ड २ श्लो० १०४-१०५] एक एव खगो मानी, चिरं जीवतु चातकः । पिपासितों वा म्रियते, याचते वा पुरन्दरम् ।। [] करः प्रत्यायशुण्डयो: रश्मौ वर्षोपले पाणौ [अनेकार्थसंग्रहे काण्ड २ श्लो० ३८८] | १. ०महस्विनमुपेहि इति मु. नै. । २. विनाऽपि भूषा० इति मु. नै. । ३. नार्हत्वं निशः किमु नौचिती इति मु.न. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy