SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ १५६ १५६ १५७ परिशिष्ट-२ ३६९ सर्गाङ्कः श्लोकाङ्कः हीसुं० हील. अदःसमित्संमुखवैरियौवत-त्रुटद्भुजाकम्बुमृणालहारिणी १५४ नैषधे १२/३५] इदं नृपप्रार्थिभिरुज्झितोऽर्थिभिः [नैषधे १२/९०] अहो अहोभिर्महिमा हिमागमे [नैषधे १/४१] तटान्तविश्रान्ततुरङ्गमच्छटा [नैषधे १/१०९] १५६ पशुनाऽप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः [नैषधे २/२०] | सनौचिती चेतसि नश्चकास्तु [नैषधे ३/९७] पक्षो मासाद्धे, पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे १५७ [अनेकार्थसंग्रहे काण्ड २ श्लो० ५५१-५५२] स्मरावरोधभ्रममावहन्ती[म्] [नैषधे ६/५८] चिराय तस्थे विमनाअ(य)मानया [नैषधे १/३७] सखा रतीशस्य ऋतुर्यथा वनम् [नैषधे १/१९] जोषमासनविशिष्य बभाषे [नैषधे ५/७८] समय एव करोति बलाबलं, प्रणिगदन्त इतीव मनीषिणाम् । | शरदि हंसरवाः परुषीकृत-स्वरमयूरमयूरमणीयताम् ॥ [] | गतिस्तयोरेष जनस्तमयन्त्रहो विधे ! त्वां करुणा रुणद्धि नः १ नैषधे १/१३५] विभ्राजते तव वपुः कनकावदातम् [भक्तामरस्तवे श्लो० २९] | ९ कलधौतं स्वर्णरूप्ययोः [अनेकार्थसंग्रहे काण्ड ४ श्लो० १०६] ९ विदर्भपुत्रीश्रवणावसंतिका [नैषधे १५/४०] वनाय 'प्रीतिप्रतिबद्धवत्साम् [रघुवंशे २/१] अजघन्यः प्रचेताः [नलचम्पू उच्छास १ पृष्ठ १७] उदयगिरिकुरङ्गीशृङ्गकण्डूयनेन स्वपिति सुखमिदानीमन्तरेन्दोः कुरङ्गः[] प्रथममुपहत्यार्थं तारैरखण्डिततन्दुलैः [नैषधे १९/१४] बहुरूपकशालभञ्जिका मुखचन्द्रेषु कलङ्करङ्कवः ।। यदनेकपसौधकन्धरा हरिभिः कुक्षिगतीकृता इव ॥ [नैषधे २/८३] विहगयोः कृपयेव शनैर्ययौ रविरहविरहध्रुवभेदयोः [रघुवंशे] रजनीवियुजां पतत्त्रिणाम् [सुरथोत्सवकाव्ये] . १. पीतप्रतिबद्ध० इति मुद्रितरघुवंशे । २. यदनेककसौध० इति मु.न. । | ८८ ८ ८ ८ ८८८८८ ८८ ८८८८ ८८८८८८ ८ ३ ३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy