SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ०२ १०६ । १33 ३६८ श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्कः श्लोकाङ्कः हीसुं० | हील. प्रथममुपहत्यार्थ(घ) तारैरखण्डिततन्दुलैः [नैषधे १९/१४] 'सिता वमन्त्यः खलु कीर्तिमुक्तिकाः [नैषधे १५/२३] कथयति परिश्रान्ति रात्रीतमः सह युध्वनाम् [नैषधे १९/४] घृत्युद्भवा यच्चिबुके चकास्ति, निम्ने मनागङ्गलियन्त्रणेव नैषधे ७/५१] कन्दर्पऽनल्पदर्पे विकिरति किरणान् शर्वरीसार्वभौम: [नाटकग्रन्] अभिर्वीप्सा-लक्षणयोः [काव्यकल्पलतावृत्तौ तृतीयप्रताने श्लो० १७६] कन्दली तूपरागेऽपि कलापे च नवाङ्करे । मृगजातिप्रभेदे च० _[अनेकार्थसंग्रहे काण्ड ३ श्लो० ६२४-६२५]| कपोलपालीजनितानुबिम्बयोः [नैषधे १५/६५] १२६ कपोलपत्रान्मकरात्सकेतुः [नैषधे ७/६०] अध्यापयाम: परमाणुमध्या नैषधे ३/४१] कर्तुं शशाङ्काभिमुखं न भैम्यां, मृगं दृगम्भोरुहनिर्जितं यत् । अस्या विवाहाय ययौ विदर्भास्तद्वाहनस्तेन न गन्धवाहः ॥ नैषधे १०/२२] स्मितं दिवा निश्यपि [सूत्रपाठे] १३५ दोहदोऽपि च चलद्वीचीचयैः पूर्यते [हंसाष्टके] यादःपतिपाशिमेघनादाः [अभिधानचिन्तामणौ काण्ड २ १३८ श्लो० १०२] नवद्वयद्वीपपृथग्जयश्रियाम् [नैषधे १/५] कर्णान्तरुत्कीर्णगभीरलेख: किं तस्य सङ्ख्यैव नवा नवाङ्कः [नैषधे ७/६३] कर्णयोः कुण्डले नीलोत्पले च [] पयसा नैषधशीलशीतलम् [नैषधे २/९४] कतोः कृते जाग्रति वेत्ति कः कति प्रभोरपां वेश्मनि कामधेनवः | नैषधे ९/७७] १. सिता वमन्तः० इति मु. नै० । काऽभिमुखं न भैम्या० इति मु. नै. । २. ०जनिजानु० इति मु. नै. । ८८८ ८८ ८८८ ८ ८८८ ८ ८ ८ <<<< १३४ १३६ १४० १४० १४५ १५२ ३. कत्त श५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy