SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ पदं किमस्याऽङ्कितमूर्ध्वरेखया [ नैषधे १ / १८ ] अलम्भि मर्त्याभिरमुष्य दर्शने [ नैषधे १/ २९ ] शुद्धपाणिरयान्वित: [ रघुवंशे ४ / २६ ] स्युरुत्तरपदे व्याघ्र - पुङ्गवर्षभकुञ्जराः सिंहशार्दूलनागाद्याः [अभिधानचिन्तामणौ काण्ड ६ श्लो० ७६] परिशिष्ट - २ कारागृहे निर्जितवासवेन [ रघुवंशे ६/४० ] न तन्मुखस्य प्रतिमा चराचरे [नैषधे १/२३] यन्मतौ विमलदर्प्पणिकायाम् [ नैषधे ५/१०६ ] इच्छातिरेकस्तु लालसा [ अमरकोषे काण्ड १ नाट्यवर्गे श्लो० २९] ईदृशीं गिरमुदीर्य बिडौजा, जोषमास न विशिष्य बभाषे । नाऽत्र चित्रमभिधाकुशलत्वे, शैशवावधिगुरुर्गुरुरस्य ॥ [नैषधे ५ / ७८ ] वशा कान्ताकरिण्योः [ ] पद्मिनी योषिदन्तरे । अब्जेऽब्जिन्यां सरस्यां च [ अनेकार्थसंग्रहे काण्ड ३ श्लो० ३८२ ] मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला [कुमारसंभवे १/३९] प्रवाहः पुनरोघः स्या- द्वेणीधारा रयश्च सः [अभिधानचिन्तामणौ काण्ड ४ श्लो० १५३] उदीतमातङ्कितवानशङ्कते [ नैषधे १ / ९१ ] नाभीमथैष श्लथया समोनु (?) [ नैषधे ६ / २०] 'स्ववनी प्रवदत्पिकापिका [ नैषधे २/४५] साधारणीं गिरमुखर्बुधनैषधाभ्याम् [नैषधे १३ / १४] प्रियामुखीभूय सुखी सुधांशुः [ नैषधे ७ / ५२ ] निवेश्य दध्मौ जलजं कुमारः [ रघुवंशे ७ /६३] स्वे हि दर्शयति कः परेण वाऽनर्घ्यदन्तकुरविन्दमालिके १. ०श्लथवाससोऽनु इति मु. नै. 1 २. स्ववनी सम्प्रवदत्पिका० इति मु. नै । विना[ऽपि ?] भूषामवधिः ४ श्रियामसौ [ नैषधे १५ / २७] Jain Education International [नैषधे १८/४९ ] ३६७ सर्गाङ्कः श्लोकाङ्कः हीसुं० हील० v v u v For Private & Personal Use Only ८ ८ ८ ८ ८ ८ ८ ८ v v u V 22 23 ८ ८ ८ ८ ८ Uuu v v V 2222 ८ २४ २४ २७ २७ २७ २८ ३७ ४७ ४९ ५१ ५२ ५७ ६० ६२ ६३ ६३ ६८ ७० ८५ ८७ ८८ 777? V < > ३. ० दर्शयति ते परेण काऽनर्घ्य० इति मु. नै. । ४ ० श्रियामियं इति मु. नै. 1 www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy