SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३६६ श्री' हीरसुन्दर' महाकाव्यम् निर्वापयिष्यन्निव संसिसृक्षोः [ नैषधे १४ / २१] रज्यन्नखस्याऽ ङ्गुलिपञ्चकस्य [ नैषधे ७/७०] निजमुखमितः स्मेरं धत्ते हरेर्महिषी हरित् [ नैषधे प्रथममुपहत्यार्थं (र्घं) तारैरखण्डिततन्दुलै: [ नैषधे चकास्ति चञ्चति लसत्यपि शोभते [क्रियाकलापे] जाम्बूनदोर्व्वीधरसार्वभौम: [ नैषधे १४ / ७२ ] पूर्वं गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनी [ नैषधे २ / १०२ ] गगनमवजगाहे मन्दमन्दं मृगाङ्कः [ नलचम्पू उच्छास ७ श्लो० २७] प्रचक्रमे वक्तुमनुक्रमज्ञा [ रघुवंशे ६ / ७० ] उदयगिरिकुरङ्गीशृङ्गकण्डूयनेन, स्वपिति सुखमिदानीमन्तरेन्दोः कुरङ्गः [ ] परिणतरविगर्भव्याकुला पौरहूती, दिगपि घनकपोती हुङ्कृतैः क्रन्थतीव [] मुनेर्मनोवृत्तिरिव स्विकायाम् [नैषधे ३/४ ] 'स्मेरदम्भोरुहाराम पवमानमिवाऽनिलः १९ / ३ ] १९ / १४ ] आपीडशेखरोत्तंसावतंसाः शिरसः स्रजि [ पाण्डवचरित्रे सर्ग ४ श्लो० ३२२] [अभिधानचिन्तामणी काण्ड ३ श्लो० ३१८] विदर्भसुश्रूश्रवणावतंसिका [ नैषधे १५ / ४०] इदं तमुर्व्वीतलशीतलद्युतिम् [ नैषधे ९ / २] ततो भुजङ्गाधिपतेः फणाग्रै-रधः कथञ्चिद्धृतभूमिभागः । शनैः कृतप्राणविमुक्तिरीशः, पर्यङ्कबन्धं निबिडं बिभेद || [कुमारसंभवे ३/५६] `प्रसादनां दानशात्रवाणाम् [नैषधे १४ / २ ] वनं कानननीरयोः [अनेकार्थसंग्रहे काण्ड २ श्लो० २७८ ] कामृगाङ्काः सम्भूय विभान्ति शरणागताः Jain Education International [ पाण्डवचरित्रे सर्ग १ श्लो० १२] चकास्ति रज्यच्छविरुज्जिहान: [ नैषधे २२ / ५३ ] १. स्फुरदम्भोरुहारामपवमानमिवाऽलिनः इति मुद्रितपाण्डवचरित्रे । २. प्रसादनामाद्रियतामराणाम् इति मु. नैः I For Private & Personal Use Only सर्गाङ्कः श्लोकाङ्कः हीसुं० हील० ६७ ६७ ६७ ६७ ६९ ७० 99 9 9 9 9 9 ७ ७ ७ 99 ७ ७ १ १ १ J v v v ८ ८ ८ ८ ७० ७७ ७७ ७७ ७७ ८१ ९१ ९१ ९१ ९२ २ ~ १४ २१ २१ 77 < 77 < 777 > 777 www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy