________________
३७०
श्री हीरसुन्दर' महाकाव्यम्
. | सर्गाङ्कः श्लोकाङ्कः हीसुं० हील. निर्वापयिष्यन्निव संसिसृक्षोः नैषधे १४/२१] इह हि समये मन्देहेषु व्रजन्त्युदवज्रताम् [नैषधे १९/४१] तिस्त्र: कोट्योऽर्धकोटी च मन्देहा नाम राक्षसाः । उदयन्तं सहस्रांशु-मभियुद्ध्यन्ति ते सदा ॥ नैषधवृत्तौ] भूर्जत्वचः कुञ्जरबिन्दुशोणाः [कुमारसम्भवे १/७] क्षितिजलपवनहुताशन-यजमानाकाशसोमसूर्याख्याः । यस्य खलु मूर्तयोऽष्टौ, स भवतु भवतां भवः सिद्ध्यैः ॥ []] गजानामभ्रमूपतिः [काव्यकल्पलतायां पृष्ठ ३८] जरत्युदरनिःसरद्वरसरोजपीठीपठच्चतुर्मुखमुखावली०
. [नलचम्पू उच्छास ६ श्लो० ६] | रचयति रुचिः शोणीमेतां कुमारितरा रवेः [नैषधे १९/३९] । दिशो हरिद्भिर्हरितामिवेश्वरः [रघुवंशे ३/३०] भिल्लीपल्लवशङ्कया विचिनुते सान्द्रद्रुमद्रोणिषु
[चम्पूकथायां उच्छास ३ श्लो० ७]] द्रोणी द्रोणिरिदन्तः श्रेण्यामपि ।
[अनेकार्थवृत्तौ का० २ श्लो० १४६ योगात्स चाऽन्तः परमात्मसंज्ञं दृष्ट्वा परंज्योतिरुपारराम
[कुमारसंभवे ३/५८] नृपमानसमिष्टमानसः [नैषधे २/८] क्षणः कालविशेषे स्यात् पर्वण्यवसरे महे ।
[अनेकार्थसंग्रहे काण्ड २ श्लो० १३३] एनं 'महस्विनमुपैति सदारुणोच्चैः [नैषधे १३/१३] महस्विनं तेजस्विनामनलामुत्सववन्तं च [ ] महस्तेजस्युत्सवे च [अनेकार्थसंग्रहे काण्ड २ श्लो० ५७२] लक्ष्मीर्यस्याः सर्वाङ्गलावण्यमधु लोचनचषकैरापीय पीयूषजुषो मदनपरवशाः परस्परमेवेर्ण्यन्तश्चक्रुश्चक्रपाणिना समं सङ्गरम् । अथ सर्वानप्यन्तरान्तरापततस्वानुल्लङ्घ्य भगवतश्चिक्षेप कण्ठे वैकुण्ठस्य स्वयंवरणमालिकाम् ।
नलचम्पू उच्छास ५ पृ० १४६/१४७] दिनान्ते निहितं तेजः सवित्रेव हुताशनः [रघुवंशे ४/१] १. ०महस्विनमुपेहि इति मु. नै. ।
८८८ ८८ . ८ ८ ८८८ ८८८ ८८ <<
८ ८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org