SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ک ک ک ک ک <<<<< ک ک ک ८८ ک ک ک परिशिष्ट-२ ३६३ सर्गाङ्कः श्लोकाङ्कः हीसुं० हील. प्रणीतवान् [शैशवाशेषवानयम् [नैषधे १/१९] त्वयि स्मरव्रीडसमस्ययानया [नैषधे ९/१५५] प्रेयरूपकविशेषनिवेशैः नैषधे ५/६६] अहो मदी(ही)यस्तव साहसिक्यम् [नैषधे ३/७६] मत्तालम्बोऽपाश्रयः स्यात् [अभिधानचिन्तामणौ काण्ड ४ श्लो० ७८] | आवासवृक्षोन्मुखबहिणानि [रघुवंशे २/१७] २०५ पुरिसवरपुण्डरियाणं शक्रस्तवे] २०८ प्रश्निस्तिथ्यशनी मणि(णिः) सृणिः २०७ | V . _ [हैमलिङ्गानुशासने पुंस्त्रीलिङ्गप्रकरणे ११] । माने लक्षम् [हैमलिङ्गानुशासने स्त्रीक्लीबलिङ्गप्रकरणे १] 'मत्तोक्षगमनः पुमान् [काव्यकल्पलतायां चतुर्थप्रताने श्लो० ३४]] २१२ महाव्रती वह्निहिरण्यरेताः [अभिधानचिन्तामणौ काण्ड २ श्लो० २११] दम्यो वत्सतरः समो [अभिधानचिन्तामणौ काण्ड ४ श्लो० ३२६ वृद्धास्विव गतप्रायासु वर्षासु रतिमकुर्वाण: नलचम्पू उच्छास २ पृष्ठ ३७] कल्पद्रुमाणामिव पारिजातः [रघुवंशे ६/६] रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे । बा(चो)ले रागे देहधातौ तिक्तादौ पारदेऽपि च ॥ __ [अनेकार्थसंग्रहे काण्ड २ श्लो० ५७३-५७४] हंसांसाहतपद्मरेणुकापिशक्षीरार्णवाम्भोभृतैः] । स्नातस्यास्तुतौ श्लोक २] पठत्यामति [क्रियाकलापे] अधिगत्य जगत्यधीश्वरादथ मुक्तिं पुरुषोत्तमात्तत: [नैषधे २/१] | विचित्रवाक्चित्रशिखण्डिनन्दनः [नैषधे ९/७३] निजमुखमितः स्मेरं धत्ते हरेर्महिषी हरित् (नैषधे १९/३] वरुणगृहिणीमाशामासादयन्तममुं रुची [नैषधे १९/३] ८ ८८८ ک ८ ک < ک < ک ک ک کا ک ک ک orm 399 <<<<< १. प्रमत्तोक्षगतिः पुनः इति मुद्रितकाव्यकल्पलतायाम्। २. दम्यवत्सतरौ समौ इति मु. अभि. चि. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy