SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३६२ श्री' हीरसुन्दर' महाकाव्यम् तस्य जैमनिमुनित्वमुदीये । विग्रहं मखभुजामसहिष्णुः [नैषधे ५ / ३९ ] छायामिसेण कालो, सव्वजियाणं च्छलं गवेसंतो । पास कहवि न मुंचइ, [ता धम्मे उज्जमं कुणह||] [] उडुपरिषदः किं नार्हन्ती निशः किमनौचिती [ नैषधे १९ / १९ ] 'अनादिधाविश्वपरम्परायाम् [नैषधे ६ / १०२ ] अन्तस्तैत्तिरपक्षिपत्रमथवा मन्दं मृदु भ्राम्यति [नलचम्पू उच्छ्वास ४ श्लो० ९] चन्द्रो विधौ कर्पूरे स्वर्णे च [ अनेकार्थसंग्रहे काण्ड २ श्लो० २४६ ] रुच्यो रुचीभिर्जितकाञ्चना (नी) भि: [ नैषधे ८ / २८] नलस्य भाले मणिवीरपट्टिका [ नैषधे १५ / ६१] * धृतैकया हाटकपट्टिकालिके [ नैषधे १५ / ३२ ] "विदर्भसुश्रूश्रवणावतंसिका [ नैषधे १५ / ३२] वृता विभूषा मणिरश्मिकार्मुकैः [नैषधे १५/५३] विविधरत्नप्रभासंवलितं शुक्रधनु: [ ] सा शृङ्खला पुंस्कटिस्था [ ] दूरं गौरगुणैरहङ्कृतिभृतां जैत्राङ्ककारे चर ( रे ) मिषेण पुच्छस्य च केसरस्य च [ नैषधे १ / ६२] दिनान्ते निहितं तेजः सवित्रेव हुताशन: [ रघुवंशे] पुरुष: पूरुषो नरः [अभिधानचिन्तामणौ काण्ड ३ श्लो० १] आखण्डलो दण्डधरः शिखावान्पतिः प्रतीच्या इति दिग्महेन्द्रा: [ नैषधे १०/१०] ति [ नैषधे, १२ / ८४] हेषा द्वेषा तुरङ्गाणां गजानां गर्ज्जबृंहिते [ अभिधानचिन्तामणौ काण्ड ६ श्लो० ४१] अमानोना प्रतिषेधे [] Jain Education International सर्गाङ्कः श्लोकाङ्कः हीसुं० हील० ५ ७३ V ७ ०दण्डधरः कृशानुः पाशीतिनाथैः ककुभां चतुर्भिः इति मु. नै. । ८ ०गर्जनं गजबृंहिते इति मु. अभि. चि. । For Private & Personal Use Only ५ ५ ५ ५ ५ ५ ५ ५ ५ ५ ५ ५ ५ ५ ५ ५ ५ 3 3 3 w ७५ ७७ ८२ ८६ ९९ ९९ १०६ १०६ ११४ १२४ १२४ १२५ १३५ १३६ १४२ १४२ १४७ १५४ १६९ 7777 नै. १. ० नार्हत्वं निशः किमु नौचिती इति मु. ३. अन्तस्तित्तिर० इति मुद्रितनलचम्पूकाव्ये । ५. विदर्भपुत्री श्रवणावतंसिका इति मु. नै. । । २. अनादिधाविस्वपरम्परायाम् इति मु.नै. । ४ धृतैतया० इति मु. नै. । ६. मिषेण पुच्छस्य च केसरस्य इति मु. नै. 1 77 V www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy