SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ ३६१ सर्गाङ्क: श्लोकाङ्कः हीसुं० हील. १३२ د १३५ د د ک ک ک ک ک कल्पद्रुमाणामिव पारिजातः रघुवंशे ६/६] अनूचान: प्रवचने साङ्गेऽधीती गणिश्च सः [अभिधानचिन्तामणौ काण्ड १ श्लो० ७८] मार१लोकरखजिद्धर्म-राजो विज्ञानमातृक: [अभिधानचिन्तामणौ काण्ड २ श्लो० १४९] 'अपि भ्रमीभङ्गिभिरावृताङ्गीम् [नैषधे ७/९७] परिचरणामन्दनन्दन्नखेन्दुः [नैषधे १२/१८] पर्षत्परिषदा सह [शब्दप्रभेदे] दशनचन्द्रिकया व्यवभासितम् रघुवंशे] चन्दनच्छुरितं वपुः [पाण्डवचरित्रे सर्ग ४ श्लो० १५५] जे पुव्वते दिट्ठा ते अवरह्ने न दीसन्ति [ ] प्रकारवचने थाल् । सामान्यस्य भेदको विशेषप्रकारस्तद्वृत्तेः किमादेस्थाल् स्यात्, सर्व प्रकारेणेति सर्वथा, अन्यथा इतरथा अपरथा [ प्रक्रियाकौमुद्याम् ] भवानी कृष्णमैनाकस्वसा [अभिधानचिन्तामणौ काण्ड २ श्लो० ११८] 'व्रजते हेलिहयालिकीलनाम् [नैषधे २।८०] अवलम्बितकर्णशष्कुलीकलशी(सी)कं रचयन्नवोचत । नैषधे २/८] स्वाहास्वधाक्रतुसुधाभुजः [अभिधानचिन्तामणौ काण्ड २ श्लो० २] त्वयादृतः किं नरसाधिमभ्रमः [नैषधे ९/४४] इतीदृशैस्तं विरचय्य वाङ्मयैः [नैषधे १/१३४] पूर्वत्रिदिवताण्डवाः [हैमलिङ्गानुशासने पुनपुंसकलिङ्गप्रकरणे ३१] | ک ک ک ک ک ک ک کد १. अपि भ्रमीभङ्गिभिरावृताङ्गम् इति मु. नै. । १. सृजते हेलि० इति मु. नै. ।। २. त्वया धृतः किं नरसा० इति मु. नै. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy