SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३६० && <<<< & & श्री हीरसुन्दर' महाकाव्यम् | सर्गाङ्कः श्लोकाङ्कः हीसुं० हील. सङ्घसार्थों तु देहिनाम् [अभिधानचिन्तामणौ काण्ड ६ श्लो० ४८, ४ 'पुष्पदन्तावेकोक्त्या शशिभास्करौ [अभिधानचिन्तामणौ काण्ड २ श्लो० ३८] | रुक्मिप्रलम्बयमुनाभिदनन्तताल० . __ [अभिधानचिन्तामणौ काण्ड २ श्लो० १३८] सल्लकी तु गजप्रिया [अभिधानचिन्तामणौ काण्ड ४ श्लो० २१८) पडिरूवो तेयस्सी [उपदेशमालायां गाथा १०] विचित्रवाचित्रशिखण्डिनन्दनः [नैषधे ९/७३] चिराय तस्थे विमनायमानया [नैषधे १/३७] त्वग्भेदाद् रुधिरस्रावा-दामांसव्यथनादपि । संज्ञां न लभते यस्त-माहुर्गम्भीरवेदिनम् ॥ [ ] दयासमुद्रे स तदाशयेऽतिथी-चकार कारुण्यरसापगा गिरः । नैषधे १/१३४] अजन्यमीतिरुत्पात: [अभिधानचिन्तामणौ काण्ड २ श्लो० ४०] ४ निन्ये विजनमजागरि रजनिमगमि मदमयाचि सम्भोगम् । गोपीहावमकार्यत भावश्चैनामनन्तेन ॥ [ प्रक्रियाकौमुद्याम् ] न्यादयो ण्यन्तनिष्कर्म-गत्यार्था मुख्यकर्मणि । प्रत्ययं यान्ति दुह्यादि-hणेऽन्ये तु यथारुचि ॥ [ ] रूपधेयभरमस्य विमृश्य [नैषधे ५/६३] उडुपरिषद: किं नार्हन्ती निशः किमनौचिती [नैषधे १९/१९] कपर्दस्तु जटाजूट: [अभिधानचिन्तामणौ का० २ श्लो० ११४]] ४ जिताहवो जितकाशी [अभिधानचिन्तामणौ काण्ड ३ श्लो० ४७०] | पादा भट्टारको देव: "प्रयोज्याः पूज्यनामत: [अभिधानचिन्तामणौ काण्ड २ श्लो० २५०]] << < ८ < < < ८८८८८८ < १. पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ इति मुद्रिताभिधानचिन्तामणौ । १. ०नाहत्वं निश: किमु नौचिती इति मु. नै. । २. कपर्दोऽस्य जटाजूटः इति मु. अभि. चि. । ३. ०प्रयोज्य:० इति मु. अभि. चि. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy